________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आसन्नादाचाम्लिका द्रनाद्धमाकुलोहिः झुण्डासनोपजत् । निजैविप्रैः स बराक उत्पाट्य वह्रौ जुहुवे ।। लल्लस्तदृदृष्टवा विरक्तो विशेषु उवाच च-" अहो ! निष्ठुरत्वमेतेषाम् । एवं जीवहिंसारता ये तस्मादलमेभिर्गुरुभिः।” एवं बदन विधार विज्य स्वगृहनगमत् । सर्वदर्शनानामाचाराग्विलोकते । एकदा मध्याह्ने श्रीजीवदेवसूरीणां साधुसवाटकस्लद्गृहे भिक्षार्थं गतः। तयोः शुद्धभिक्षाग्रहणात्तुष्टः। लल्लेन तो मुनी आलापितौ । युवयोः के गुरवः । ताभ्यां श्रीजीवदेवसूरयः कथिताः लल्लस्तत्र गतः । श्रावकद्वादशवती ससम्यक्त्वां ललौ । अन्यदा लल्लेनोक्तम्-"सूर्यपर्वणि मया द्रव्यलक्षं दाने कथितम् । तस्यार्द्ध व्ययितम् , शेषमई गृहीत ।" न गृह्णन्ति ते निर्लोभाः । लल्लो बाढं प्रीतः । गुरुभिरुक्तम्-" अद्य सायं प्रक्षालितक| पादस्य तव यत्प्राभृतमायाति तदस्मत्पाचे आनेयम्"। इति श्रुत्वा गृहं गतो लल्लः । सायं केनापि द्वे वृषभौ प्राभृतीकृतौ । लल्लेन गुरुपार्श्वभानीतौ । गुरुणोक्तम्-" यत्रैतौ स्वयं यात्वा तिष्ठतः। तत्रैतद्रव्यव्ययेन चैत्यं काराप्यम् ।" तच्छुत्या तेन वृषौ स्वच्छन्दं मुक्तौ पिप्पलानकग्रामे गतौ क्वचित् स्थितौ । तत्र भूमौ लल्लेन चैत्यमारब्धम् । निष्पन्नम् । तत्रावधूतः कोऽप्यायातः । तेनोक्तम्-" अत्र प्रासादे दोषोऽस्ति ।” जनरुक्तम्-"को दोषः " तेनोक्तम्-" स्त्रीशल्यमास्ते " । लल्लेन तच्छुत्वा गुरवो विज्ञप्ताः । गुरुभिरुक्तम्-" निःशल्यां भूमिं कृत्वा पुनः प्रासादः कार्यते । लल्ल ! त्वया द्रव्यचिन्ता न कार्या । तदधिष्ठाभ्यो धनं पूरयिष्यन्ति ।” प्रसाद उत्कीलयितुभारेभे । शब्द उत्पन्न:, 'चैत्यं नोत्कीलनीयम् ।' गुरवो विज्ञप्ताः।
-
-
-
For Private And Personal