SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः prastra पुत्रैधे धने गते सति ते निधयः सम्भालिताः। परं न लभ्यन्ते । अञ्जनं च दापितम् । अञ्जनी भणति"कंऽपि श्यामाका मुद्गरपाणयोऽधोऽधो धनं नयन्ति । किं मुधा क्लिश्यध्वे ।" जाता निराशाः सामान्यवणिजोऽभवत् । तस्मात्पुरुपाणां पुण्योदय एव धनवृद्धिनिवन्धनं न कुलम् । ॥ इत्याभडप्रवन्धः॥ चतुर्विंशति u ॥१०७॥ Syr ॥ अथ श्रीवस्तुपालप्रवन्धःश्रीवस्तुपालतेजपाली मन्त्रीश्वरौ उभी आस्ताम् । यो भ्रातरौ प्रसिद्धी, कीर्तनसंख्यान्तयोमः। पूर्व गुर्जरधरित्रीमण्डनायां मण्डलीमहानगर्या श्रीवस्तुपालतेजपालाद्याः वसन्ति स्म । एकदा श्रीमत्पत्तनवास्तव्यप्राग्वारऽन्वयठक्कुर श्रीचण्डपस्तदात्मजठक्कुरश्रीचन्डप्रसादस्तदङ्गजमन्त्रिश्रीसोमस्तस्कुलावतसमंत्रिश्रीअसराजः तन्नन्दनी कुमरादेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपालतेजःपाली श्रीशत्रुञ्जयगिरिनारादितीर्थया-| ब्रायै प्रस्थिती । हडालकग्रामं गत्वा यावत्वां भूतिं चिन्तयन्तस्तावल्लक्षत्रयं जातं सर्व स्वम् । ततः सुराष्ट्रास्वं सीस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाऽश्वस्थतलं खानयामासतुः। तयोः खानपतोः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy