________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
| सूतमजीजनत् । नागकान्तयापि सुतशतमयत । वैरीव्यापुत्रनामकरण दिन पन्नगंन उत्सवः कारितः । | यत्र पितृगृहं पूर्व स्थितम् । तत्र धयलगृह कारयित्वा पातालवासिभि गैरलकृतम् । गजाऽश्ववरवाहनपदा तिवर्गसहिता नागलोकाः समाययुः । तस्या गृहं लक्षम्या संकीर्ण चक्रुः । अलिञ्जरपत्नी पतिना पुत्रैश्च युता दिव्यवस्नपद्दकूलस्वर्णरत्नखचितसर्वाङ्गाभरणादिकं सर्व मनोज्ञं वस्तुसमुहं बैरोव्यायाः प्रतिपन्नसुतारधेन पूरयति । वैरांट्या अलिञ्जरपत्नीगृहे नित्यं यात्यायाति च । अलिञरपत्न्यातीव मान्यते, पूज्यते वैराव्या। श्वश्रूस्तथाविधं पितृगृहं मेलापकमिव दृष्ट्वा तां वैरोट्यां वधू सत्कर्तुमारेभे । 'लोकः पूजितपूजकः । वैरोव्याया रक्षार्थ नागवध्वा स्वकीयलघवः शतं पुत्राः सर्पकाः समर्पिताः । तया सर्पा घटे भिताः । मन्त्र कयापि कर्मकर्या अग्नितप्तस्थालीमुखे मर्पघटी दत्तः । तत्क्षणमेव वैरांट्ययोत्तारितः । पानीयनाभिषिक्तास्ते ततः स्वस्थाः सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स स्खलति क्षिनौ, तदा वरोदया ब्रने- "बण्डो जीवतु" वैरोट्या जातकस्य स्नेहेन मोहितास्ते मर्वे बान्धवरूपाः मर्पाः क्षोमरत्नस्वर्णादि दत्वा नामकरणं च | | कारयित्वा यथास्थानं ययुः । वैरोट्या नागप्रभावात् गौरवपात्रं जाता।
अन्यदालिञ्चरः स्वपुत्रं पुच्छरहितं दृष्टवा चुक्रोध । मम पुत्रः केन दुरात्मना विपुलः कृतः । ततो वैरोट्यया कृतो विपुच्छो मे पुत्रः । ' इत्यवधिना ज्ञात्वा वैरोट्याया उपरि पूर्व मुप्रसन्नोऽपि चुकाप।।
For Private And Personal