SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुविशति प्रबन्धः परिच्छद एव प्राणत्यागचिकीः पुराहहिश्चितामरचयचन्दनादिदारुभिः । यावत्क्षणादाशुशक्षणिं क्षेप्यति। परिजनश्चितायाम् । ताबद्धर्धापक एको देवयनमध्यासमायालीद् । व्यजिझपञ्च सप्रअयम्-" देव ! दिया। पर्द्धसे महादेव्यागमनेन । लशिम्य अमगरम्यं सरेश्वरः स्फुरदानन्दकन्दलितड्दय अध्यालोकयालो नभसि देवतगणं शूदकं च । अयमपि जिजामाइक्तोर्य राज्ञः पादोरपतर मराइयो । जाभाना सानन्दं मेदिन दुः शूद्रकम् । राज्याई तस्मादिशत् । सोत्सवमन्तगरं प्रविश्वलद्वारुकरितामह सहिच्या राज्यनियनुपधुने महानुजः। तत्त्व च सातवाहनस्य चन्द्रलेखाद्याः पञ्चशतानि पत्न्यः सी अपि षड्भाषाक्षयित्वविदः । राजा पुलरनधीतव्याकरणः। आगत उष्णकालः। आरब्धा जलकेरितः । चक्र लेखा तु शीतालुः शीतं न सहते । कृपस्तु प्रेम्णा शृङ्गकजलैस्तामलवरतं सिश्चति । ततः सा संस्कृतेन पाह"देव ! मां मोदकैः पूरय हालस्तु तत्संस्कृततत्त्वमनवगच्छन् मोदकनाम श्रुत्वा दास्याः पावोन्मोदकपट लिकामानीनयत् । चन्द्रलेखा तां दृष्ट्वा पतिमतिनजदर्शनादहसीत् । अहो ! महाराजस्य शास्त्रोत्तेजितमतिव्यापः। राज्ञाप्युपहासो ज्ञातः। पृष्टा राज्ञी-"किमर्थ क्यमुपहत्यामहे ।" राझी जगाद-"अन्यार्थस्थानेऽन्यार्थावबोधाद हसिताऽसि प्रिय ! । लज्जितो राजा । सद्यो विद्यार्थ भारती त्रिरात्रोपवासेनाराध्य प्रत्यक्षीकृत्य तदरान्महाकविर्भूत्वा सारस्वतव्याकरणादिशाखशतान्यचीकरत् । तस्थेश्वरस्य गणकृत्वो भारती देव-1 ॥७९॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy