________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] चिकित्सितस्थानम् । ३१७६ मृच्छन्त्यथवा नियन्ते तेषां चिकित्सा प्रणयेद् यथोक्ताम् ॥ विषापदवोप्यगदै विलिप्य वाद्यानि चित्राण्यपि वादयेत। तारः मुतारः ससुरेन्द्र गोपः सर्वंश्च तुल्यः कुरुविन्दभागः। पित्तेन युक्तः कपिलान्वयेन वाद्यपलेपो विहितः प्रशस्तः ॥वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति ॥३॥ धूमेऽनिले वा विषसम्प्रयुक्त खगाः श्रमार्ताः प्रपतन्ति भूमौ। कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च ॥ लाक्षाहरिद्रातिविषाभयाब्दहरेण. कैलादलबल्ककुष्ठम्। प्रियङ्ग काश्चाप्यनले निधाय धृमानिलो चाप विशोधयेत ॥ ४॥ इति। सवातं गृहधमाभं पुरीषं योऽतिसार्यते। आध्मातो. ऽत्यर्थमुष्णास्रो विवर्णः सादपीड़ितः। उद्वमत्यथ फेनश्च विषपीतं तमादिशेत् ॥ न चास्य हृदयं वह्निविषदुष्टं दहत्यपि। तद्धि स्थानं चेतनायाः स्वभावाद व्याप्य तिष्ठति ॥ स्वभावादेव तिष्ठेत् तु प्रहारादंशयोर्विषम् । व्याप्य सावयवं दहं दिग्धविद्धाहिदष्टयोः। लोल्याद्विषान्वितं मांसं यः खादेत् मृतमात्रयोः । यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा। अतश्चाप्यनयोमांसमभक्ष्यं मृतमात्रयोः। मुहूर्तात् तदुपादेयं प्रहारादंशवर्जितम्” ॥ इति । असाध्यता चोक्ता। "अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु। याम्ये सापत्रे परिवजनीया ऋक्षे नरा मर्मसु ये च दष्टाः॥ दीकराणां विषमाशुघाति सर्वाणि चोष्णैर्द्विगुणी भवन्ति । अजीणेपित्तातपपीड़ितेषु बालप्रमेहिष्वथ गर्भिणीषु। वृद्धातुरक्षोणबुभुक्षितष रूक्षेष भोरुष्षय दुनिषु । शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न सम्भवन्ति। शीताभिरद्भिश्च न लोमहर्षी विषाभिभूतं परिवर्जयेत् तम् ॥ जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः। कृष्णः सरक्तः श्वयथुश्च दंशे हन्योः स्थिरखश्च स वज्जनीयः॥ वर्तिघना यस्य निरेति वक्ताद्रक्तं स्रवेदृद्ध मधश्च यस्य । दंष्ट्रानिपाताः सकलाश्च यस्य तश्चापि बंद्यः परिवर्जयेत् तु। उन्मत्तमत्यर्थमुपद्रतं वा हीनस्वरं वाप्यथवा विवर्णम्। सारिष्टमत्यर्थमवेगिनश्च जह्याच्च तं कर्म न तत्र कुय्यादिति।
अथ विषविज्ञानीये। धन्वन्तरि महापाश' सर्वशास्त्रविशारदम् । पादयोरुपसंगृह्य सुश्रुतः परिपृच्छति ॥ सर्पसङ्ख्यां विभागश्च दष्टलक्षणमेव च। शानञ्च विषवेगानां भगवन् वक्तमहं सि ॥ तस्य तद वचनं श्रुखा मानवीद भिषजां वरः। असङ्ख्या वासुकिमुखा विख्यातास्तक्षकादयः॥ महीधराश्च नागेन्द्रा हुताग्निसमतेजसः। ये चाप्यजस्र गर्जन्ति वर्षन्ति च
For Private and Personal Use Only