SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः चिकित्सितस्थानम् । ३१७७ नरति विषतेजसासक् तत् खानि निरुध्य मारयति जन्तुम् । पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोदशदेशे स्यात् ॥ नीलौष्ठदंशदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः। शिशिरन लोमहर्षों नाभिहते दण्डराजी स्यात् । क्षत क्षताच नायात्येतानि भवन्ति मरणलिङ्गानि ॥१४॥ सुश्रते। “यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिगतं तत् । जीर्ण विषनौषधिभितं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्र. हीनं विषं हि दृषीविषतामुपैति ॥ वीर्याल्पभावान्न निपातयेत् तत् कफावृतं वर्षगणानुवन्धि। तेनादितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी। मूच्र्छन् वमन् गद्गदवाग्विषन्नो भवेच्च दृष्योदरलिङ्गजुष्टः॥ आमाशयस्थे कफवातरोगी पकाशयस्थेऽनिलपित्तरोगी। भवेन्नरो ध्वस्त-शिरोरुहाङ्गो विलून पक्षस्तु यथा विहङ्गः ॥ स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् । कोपञ्च शीतानिलदुहिनेषु यात्याशु पूर्व शृणु तत्र रूपम् ॥ निद्रागुरुवश्च विज़म्भणश्च विश्लेषहर्षावथवाङ्गमईः। ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ॥ धातुक्षयं पादकरास्यशोफं दकोदरं छद्दिमथातिसारम्। वैवर्ण्यमूर्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा। उन्मादमन्यज्जनयेत् तथान्यदानाहमन्यत् क्षपयेच्च शुक्रम्। गादगद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान् ॥ दूषितं देशकालानदिवास्वप्नरभीक्ष्णशः। यस्माद् दूषयते धातूंस्तस्मादूषीविषं स्मृतम्” इति । अथ विषं यथा मारयति तदाह-विषमित्यादि। विषं खल्वेकैकं दोषं वातादिकं सन्दूष्यामून् हरति। एवं विषतेजसाऽमृक् रक्तं क्षरति तच्च विषं खानि गलश्रोत्रनेत्रादीनां खानि रन्ध्राणि निरुध्य जन्तु मारयति । अथ पीतादिविषस्थितिस्थानमाह-पीतमित्यादि। पीतं विषं मृतस्य हृदि तिष्ठति। दष्टस्य विद्धस्य च मृतस्य दंशदेशे वेधदेशे च स्थितं स्यात् । नीलौष्ठादयश्च दष्टविद्धयोः स्युः। शिशिरैरतिहिमैजेलैलोमहर्षों न विषनौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति ।" इहापि दूषीविषाः कीटाः होनवीर्यविषा वक्तव्याः। विषमेकैकमित्यादिना स्याद्वातिकस्येत्यादिना यदुक्तं तस्यैकैकदोषस्यात्यर्थकोपमाह-संदृष्येति अत्यर्थ दूषयित्वा। भरतीत्यादिना पीतविषलक्षणमाह। विषं मृतस्य हृदि तिष्ठति, वष्टविद्धयोः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy