SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * १म अध्यायः ] चिकित्सितस्थानम् । हेम्नः स रजतात् ताम्राद् वरं कृष्णायसादपि । रसायनं तद्विधिभिस्तद् वृष्यं तच्च रोननुत् ॥ वातपित्तकफलस्तु निर्य्य हैस्तत् सुभावितम् । atarai परं याति सबै रेकैकशोऽपि वा ॥ प्रक्षिप्योद्धृतमावानं + पुनस्तत् प्रतिपेद् रसे । को सप्ताहमेतेन विधिना तस्य भावना ॥ पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह । तत् पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ॥ पाके विपाके कटु । ननु तर्हि किं वीय्येणेदमुष्णं कटुपाकित्वादिति चेन्न, यच्चोष्णं कटुकं तयोरित्युक्तौ विपाके कटुकत्वेऽपि रसे कटुकत्वाभावात् । ननु किंवीर्यमिदमित्यत आह- नात्युष्णशीतमिति । ननु कुतोऽस्य सम्भव इत्यत आह- धातुभ्य इत्यादि । चतुर्भ्य इति विवृणोति - हेन इत्यादि । स इति शिलाजतुः पु'क्लीवोभयलिङ्गखात् । ननु किं कर्म्म चास्य तदाहरसायनमित्यादि । यद्यपीदं स्वत एव यथाविधिभिः प्रयोगात् रसायनं दृष्य रोगच्च, तथाप्यस्य कर्मोत्कर्षाथि संस्कारमाह-- वातेत्यादि । सर्व्वर्वातपित्तकफन रेकको वा वातपित्तकफन वातपित्तकफरोगहरणार्थं निय्यः काथैः सुभावितं सत् परमुत्कृष्टं वीर्योत्कर्षं कर्म्मकरणात्तयुत्कर्षं याति । न तेनात्युष्णशीतश्रीर्य्यत एथौत्कर्घ्यं याति क्रियते येन या क्रिया तद्वीर्य्यमित्युक्तेः । ननु कथं भावयेदित्यत आह- प्रतिप्येत्यादि । शिलाजतु कोष्णे वातहरादिकाथे प्रक्षिप्य अथैनं रौद्रे गोपयेन पीततत्काथमुद्धृतं पुनरपि तद्रसे तत्कार्थ कोष्णे प्रक्षिपेत् एतेन विधिना सप्ताहं तस्य शिलाजतुनो भावना । एवंभावितस्य शिलाजतुनो योगमाह पूर्वोक्तेनेत्यादि । पूर्वोक्तेन त्रिफलाया रसे मूत्रे इत्यादुक्तेन विधिना वर्णीकृतै लौ हैः सह समानमानतो मिलितं तत् वातादिहरका भावितं शिलाजतु पयसालोड्य शुद्धतनुना कुटीप्रविष्टेन पुसा मित्यादि । वरादिति श्रेष्ठात् । सुश्रुते यद्यपि सपुसोसम्भवं प्रक्षिप्य पड़ विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तम्, तथापीह रसायनाधिकारे तदधिकृत चतुर्विधमेवोक्तम् । शिलाजतुभावनाविधिमाह – प्रक्षिप्तेत्यादि । प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम् । लौहैः सहेति + प्रक्षिप्तमप्येनमिति पाठान्तरम् । वरादिति चक्रः । २९१ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only -२३१७
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy