________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६९
१८श अध्यायः) चिकित्सितस्थानम्।
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया। तिल्वकस्य कषायेण विदारीखरसेन च ॥ सर्पिः सिद्धं पिबेटु युक्त्या क्षीणदेहविशोधनम् । हितं तद् देहबलयोरस्य संरक्षणं मतम् ॥ ५७ ॥ पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु । घृतं कर्कटकशोर-द्विबलासाधितं पिबेत् ॥ विदारीभिः कदम्बैर्वा तालशस्यैस्तथा घृतम् । शृतं पयश्च मूत्रस्य वैवण्ये कृच्छनिर्गमे ॥ शूने सवेदने मेढ़े पायौ सश्रोणिवतणे। घृतमण्डेन मधुनाऽनुवास्यो मिश्रण वा ॥ जाङ्गलैः प्रतिमुक्तस्य वर्तकाद्या विलेशयाः। क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः ॥
औषणयात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते।
कर्फ शुद्धस्य तैः पुष्टिं कुर्यात् सम्यग् वहन रसः॥५८॥ तस्मै सस्नेह मृदु विरेचनमादौ दद्यात्। तद्विरेचनमाह-शम्पाकत्रिताकल्कः। मृद्वीकारसतिल्वककषायरिदारीस्वरसा मिलिखा चतुगु णास्तः सिद्धं सर्पिः क्षीणदेह विशोधनम् ॥५७॥
गङ्गाधरः-पित्त कफे चेत्यादि। क्षयकासी नरः पित्ते कफे चेत्यादिषु कर्कटशृङ्गीवलाद्वयकल्केन पादिकेन चतुगुणे क्षीरें साधितं घृतं पिबेत् । विदारीभिः कल्कैश्चतुर्गुणजले शृतं घृतं पयश्च क्षीरपरिभाषया शृतं तथा कदम्वैः भृतं घृतं तथा पयश्च शृतं तालशस्यैस्तालाङ्क रैः कल्कैः शृतं घृतं तथा पयश्च मूत्रस्य वैवण्ये कृच्छनिर्गमे पिबेदिति पूर्वेणान्वयः। शून इत्यादि । नवोत्थक्षयकासवान् दुर्बलः सबलश्च मेढ़े शूने सवेदने, सश्रोणिवङ्क्षणे पायौ च शूने सवेदने मधुना सहितेन घृतमण्डेनानुवास्यः। अथवा मिश्रकेण घृततैलमिश्रेणानुवास्यः। अनुवासनानन्तरं जाङ्गलैः शशकादिमांसरसः प्रति
चक्रपाणिः-कम्पाक आरग्वधः। कर्कटकी काकडशिङ्गी। तालशस्यैरिति तालफलस्य शस्यैः। घृतमण्डः घृतोपरिस्त्यानभागः। भौष्ण्यादिति । शुद्धैश्च तैरिति शुद्धैः स्रोतोभिः ॥ ५७ ॥ ५८ ॥
३८४
For Private and Personal Use Only