________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२४
चरक-संहिता। [हिवाश्वासचिकित्सितम् भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा। पोतद् चित्रकास्फोता-मूळणामम्बुना पिबेत् ॥ ३५ ॥ शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः। पिप्पलीमधुसंयुक्तो कफपित्तानुगे हितौ ॥ मधूलिका तुगाक्षीरी नागरं पिप्पली तथा। उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे ॥ श्वाविधं शाशमांसञ्च शल्लकस्य च शोणितम् । पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे ॥ सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम् । शाल्योदनस्यानुपानं वातपित्तानुगे हितम् ॥ मधुकं पिप्पलीमूलं गुड़ो गोशकृतो रसः ।
क्षौद्रं घृतं श्वासकास-हिकाभिष्यन्दिनां हितम् ॥३६॥ भृष्टहिकप्रभृतिकं मातृलुगरसे पिष्टमारनालेन गोलयिता हिक्कावासवान् ना पुमान् पिवेत् । भार्गीत्यादि। भार्गीत्यादि योगत्रयं कल्कविधयाम्बुना पिवेत् ॥३५॥ . गङ्गाधरः-शिरीपेत्यादि। शिरीषपुष्पस्य स्वरसः सप्तपर्णस्य स्वरसः। एतौ द्वौ स्वरसौ पिप्पलीमधुसंयुक्तौ कफपित्तानुगे हिक्काश्वासान्यतमे हितो। मधुलिकेत्यादि। मधूलिका गोधूमपेषणावशिष्टाद्रभागः । तस्य त्रयो भागाः, तुगाक्षीर्यादीनां त्रयाणां मिलितानामेको भागः। घृतश्चानुरूपं दत्त्वा जले सिद्धा उत्कारिका पित्तानुबन्धजे हिता । श्वाविधमित्यादि। श्वावित् सेज्जड़ः स च वृहत्क्षुद्रभेदन द्विधा, तयोर्ट हान् श्वावित्, क्षुद्रः शल्लकः। तत्र वृहत्शल्लकस्य शशस्य च मांसं, क्षुद्रशल्लकस्य च शोणितं, तानि त्रीणि पिप्पलीचूर्णमिश्रितघृते सिद्धानि भृष्टानि वातानुगे श्वासे हितानि। सुचलेत्यादि । सुवर्चला मूर्य्यभक्ता तस्का रसः स्वरसः किंवा दुग्धं घृतं वा त्रिकटुकान्वितं वातपित्तानुगे श्वासे शाल्योदनभोजनादनुपानं हितम्। मधुकमित्यादि। चक्रपाणि:-आस्फोता अपरमालकेति ख्याता ॥३५॥ चक्रपाणिः-मधूलिका अल्पगोधूमा। श्वाविधमिति शल्लकस्य मांसम् ॥ ३६॥ • गोऽश्वशकृद्रसः इति चक्रः।
For Private and Personal Use Only