________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्याय:]
चिकित्सितस्थानम् । ३००३ रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात् । व्यायामाद ग्राम्यधर्माध्ध-रुक्षान्नविषमाशनात् ॥ आमप्रदोषादानाहाद रौक्ष्यादत्यपतर्पणात् । माभिघाताद दौर्बल्याद द्वन्द्वाच्छद्धातियोगतः ॥ अतीसारज्वरर्दि-प्रतिश्यायक्षतक्षयात् । रक्तपित्तादुदावर्त्ताद विसूच्यलसकादपि ॥ पाण्डुरोगाद् विषाच्चैव रोगावेतो प्ररोहतः ॐ निष्पावमार्षापण्याक-तिलतैलनिषेवणात् ॥ पिष्टशालूकविष्टम्भि-विदाहिगुरुभोजनात् ।
जलजानुपपिशित-दध्यामक्षीरसेवनात् ॥ तमकक्षुद्राः, पश्च हिक्का इति महती गम्भीरा व्यपेता क्षद्रा चानना चेति निर्दिष्टौ। तयोः पञ्चपञ्चविधयोहि काश्वासयोः सभिषगजितं समुत्थानं निदानं लिङ्गश्च शृणु ॥३॥ __गङ्गाधरः-रजसेत्यादि। रजसा धृलिना। शीतस्थानशीताम्बुनोः सेवनात्। ग्राम्यधम्मोऽध्या च तयोरसम्यक्सेवनात्। रुक्षान्नाशनाद् विषमाशनाच्च । आमस्यापकस्य प्रदोषात् । रौक्ष्यात् स्नेहासेवनात्। अत्यपतर्पणात् लङ्घनातियोगादितः। द्वन्द्वात् गुरुलधू द्वन्द्वौ शीतोष्णो द्वन्द्वौ मन्दतीक्ष्णो द्वन्द्वौ मृदुकठिनौ द्वन्द्वौ खरमसणो द्वन्द्वौ विशदपिच्छिलौ द्वन्द्वौ स्थिरसरौ द्वन्दौ स्थूलसूक्ष्मौ द्वन्द्वौ स्निग्धरुक्षौ द्वन्द्वौ सान्द्रद्रवौ द्वन्द्वौ सुखदुःखे द्वन्द्वौ द्वन्द्वौ चेच्छाद्वेषो द्वन्द्वौ प्रवृत्तिनिवृत्ती चेति। अतीसारादयो रोगा हिकाश्वासरोगहेतवः। एभ्यो हेतुभ्यो रोगावेतौ हिकाश्वासौ प्ररोहतः प्रादुर्भवतः। निष्पावातदिहाशीविषदृष्टान्तेन मिथ्योपचारे सति शीघ्रहन्तृत्वमाह । पृथगिति प्रत्येकं पञ्चविधः। रोगसंग्रहे इति अष्टौदरीये ॥३॥
चक्रपाणिः-अव च रजसेत्यादिना प्रायो वातप्रकोपकगणो विच्छिद्य उक्तः प्रवर्तते गदाविमौ इत्यन्तेन। निष्पावेत्यादिना कफकारणतया हिकाश्वासयोः हेतुगणोऽभिहितः, तदनेन वातजनककफजनकहेतुवर्गद्वविच्छेदपाटेन वातकफयोरप्यव स्वहेतुकुपितत्वेन स्वातन्वं दर्शयति नानुबन्ध्य
• प्रवर्तते गदाविमौ इति पाठान्तरं चक्रे।
For Private and Personal Use Only