________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः] .. चिकित्सितस्थानम् ।
२६८ पयसा मूत्रयुक्तत बहुशः केवलेन वा। दन्तीफलरसे कोष्णे काश्मञ्जिलिना शृतम् ॥ द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्डामयापहम् । द्विशर्करं त्रिवृच्चूर्ण पलाई पैत्तिकः पिबेत् ॥ २० ॥ कफपाण्डुस्तु गोमूत्र-युक्तां क्लिन्नां हरीतकीम् । आरग्वधरसेनेनोविदार्यामलकस्य च ॥ . सवाषणं विल्वपत्रं पिबेद वा कामलापहम् । ...
दन्ता पलकल्कं वा द्विगुड़ शोतवारिणा ॥ २१ ॥ येन विरेचयेत् तदाह-पयसा मूत्रयुक्तेन केवलेन वा बहुशः पयसा विरेचयेत्। अपरञ्चाह-दन्तीत्यादि। दन्तीफलानां वीजानां रसेऽष्टगुणजले पक्त्वा पादशेषे काथे कोष्णे काश्मर्याञ्जलिना गाम्भारीपकफलपलचतुष्टयेन सह द्राक्षाञ्जलिं द्राक्षापलचतुष्टयं शृतं चतुर्थभागशेष दद्यात् मृदिखा वा दद्यादिति। कोष्णे दन्तीफलकाथे काश्मर्याञ्जलिसहितद्राक्षाञ्जलिं मृदिखा यथायोग्यं देहबलापेक्षया दद्यात्। (विरेचनमिदम् ।) द्विशर्करमित्यादि। द्विगुणशर्करं त्रिचूर्ण पलार्द्ध देहाग्निबलापेक्षया पंत्तिका पाण्डुरोगी पिबेत् ॥२०॥ १. गङ्गाधरः-कफपाण्डुस्तु गोमूत्रे हरीतकी स्थापितां क्लिन्नां गोमूत्रयुक्तां पिवेत्। आरग्वधेत्यादि। आरग्वधस्य फलमध्यस्थसवेष्टकवीजरसेन हिना हरीतकी पिबेदथवेक्षो रसेन क्लिन्नामथवा विदार्या रसेन क्लिन्नामथकामलकीरसेन क्लिनां हरीतकी पिबेत्। सवाषणं विल्वपत्रकलं कोष्ठाद्यपेक्षया कामलापहं पिबेत् । दन्त्यद्धैत्यादि। दन्तीमूलस्याईपलकल्कं द्विगुणगुरुं शीतवारिणा कोष्ठाद्यपेक्षया पिबेत् ।।२१ ॥ कालीयककल्कोऽपि पूर्ववत् अक्षद्वयमानमेव। पूर्वः पूर्व इति पूर्वे पाण्डुरोगे गोमूतसिदो घृतप्रस्थः परे तु कामलाख्ये परो दाळ युक्तो देय इति शेषः। काश्मरी गाम्भारीफलम् । ऋतमिति फाण्टकषायविधिना प्रक्षिप्तम्। द्राक्षाञ्जलिं मृदित्वा इत्यनेन स्फुटमेव फाण्टकषायं रायति । द्विशर्करमित्यादौ वियच्चूर्ण पलाई द्विशकरयुक्तं सत् पलद्वयमानं भवति ॥२०॥
चक्रपाणि:-गोमूत्रक्लिनयुक्तामिति गोमूत्रेण क्लिनां कल्कीकृतां तथा गोमूत्रेण युक्तामालोहिता पवत्। अन्ये तु आरग्वधरसेन हरीतकों पिबेत् इति योजयन्ति। इक्ष्वादिरसेन सत्रि
For Private and Personal Use Only