________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२२
चरक-संहिता। (ग्रहणीदोषचिकित्सितम् किट्टमन्नस्य विणमूत्रं रसस्य तु कफोऽसृजः। पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः॥ स्यात् कि केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम्।
प्रसादकिटौ धातूनां पाकादेवाविगर्हतः॥ उक्तास्तस्मादसृजः स्त्रीपुसयोरेव द्वितीयादधातुतो, रक्ताद् यथा मांसं तथा प्रसादजाः कण्डराः सिराश्च । मांसाद्वसा षट् खचश्च । यथा मांसान्मेदः प्रसादजं तथा मांसात् प्रसादजा वसा षट् खचश्च सप्त चैके। मेदसश्च यथा प्रसादजमस्थि तथा स्नायुसम्भवः प्रसादज इति । अस्थ्यादीनां प्रसादजमन्यन्नास्ति ॥१२॥
गङ्गाधरः-किट्टमित्यादि। अन्नस्य भुक्तस्य पकस्य किट्ट विण्मूत्रं, भोमानस्य भूमेः किट्ट विद्, आप्यान्नस्यापां किट्ट मूत्रं, सन्निस्य प्रसादजो रस उक्तः। रसस्य तु पकस्य किट कफः, प्रसादजन्तु रक्तमुक्तमपां मध्यमांशभूतम् । सूक्ष्मांशः पाणः। असृजः पकस्य किटं पित्तं, प्रसादजं मांसम्। पाश्चभौतिकानस्य भूममध्यमांशरूपं सूक्ष्मांशपुष्टं मनः। मांसस्य पकस्य कि खमला इति यावन्ति शरीरे श्रोत्रादीनां छिद्राणि तावतां छिद्राणां मलाः। मेदसस्तु मलः स्वेदः। तेजसः पकस्य स्थलांशस्य अस्थः पकस्य किट केशलोम, प्रसादजो मज्जा तेजसो मध्यमांशभूतः सूक्ष्मांशभूता वाक् । मशः किट्ट स्नेहः शरीरगतः। खचां पकानां किमक्षिविद। इत्येवं धातूनां प्रसाद किटौ भुक्तानात् स्नायु सूच्यते, सुश्रुते तु स्थूलशिरा धात्वन्तरापोपणात् शरीरपोषका अपि उपधातुशब्देनोच्यन्ते । रसादयस्तु शरीरधारकतया धात्वन्तरपोषकतया च धातुशब्देनोच्यन्ते। उक्तञ्च भोजे–'शिरास्नायुरजःसप्तत्वचो गतिविवर्जिताः। धातुभ्यश्वोपजायन्ते तस्मात् त उपधातवः' इति । अवापीह धातुभ्यश्चोपजायन्ते इत्यनेन जायन्त एव परं न जनयन्ति इत्युक्तम् । शुक्रन्तु ओजोजनकत्वात् । ओजस्तु उपधातुषु पठितं तस्य सप्तधातुरूपतया सप्तधात्वन्तरगतत्वादेव । अत एव तस्याग्निरपि पृथङनोक्तः ॥ १२॥
चक्रपाणिः-प्रसादभागोत्पादमभिधाय मलभागोत्पादमाह-किट्टमित्यादि। रसस्य कफ इति रसे पच्यमाने कि कफो भवति प्रसादश्च रक्तम् । एवं रक्तादिष्वपि ज्ञेयम् । मांसस्य च खला इति कर्णाक्षिनासास्यजननमलाः । मलः स्वेदस्तु मेदसः इति स्वेदो यद्यपि उदकविशेष एव उक्तस्तथापि तस्य मेदोमलत्वेनैवोत्पत्तिः, किंवा उदकादपि स्वेदो भवति, मेदोमलतया च भवति । यथा कफोऽवस्थापाकात् रसमलतया च भवति । अस्थिमलो नखोऽपि सुश्रुतप्रामाण्याइन्नेयः । तसाह-नखलोम चेत्यनेन अस्थिमलत्वं नखस्योक्तम् । उक्तञ्च विविधाशितपीतीये केशश्मश्रुलोमनखादयः पुष्यन्ति किन्तु शारीरेऽस्थिगणनायां विंशतिखा इत्यनेन अस्थिगणना प्रोक्का। तेन
For Private and Personal Use Only