________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८६२
चरक संहिता |
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् । त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् । रसे चतुर्थशेषे तु पूते शोते समावपेत् ॥ तुलां गुड़स्य तत् तिष्ठेन्मासाद्धं घृतभाजने । तन्मात्रया पिबेन्नित्यमर्शोभ्योऽपि प्रमुच्यते ॥ ग्रहणीपागडुरोगघ्नं वातवर्थोऽनुलोमनम् । दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिमं विदुः ॥ ६२ ॥ दन्त्यरिष्टः ।
Acharya Shri Kailassagarsuri Gyanmandir
हरोतकीफलप्रस्थं प्रस्थमामलकस्य च । विशालाया दधित्थस्य पाठाचित्रकमूलयोः ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । दादावशेषे पूते च रसे तस्मिन् प्रदापयेत् ॥
[ अर्शविकित्सितम् -
मानधरः- दन्तीस्थादि । दन्तीमूलचित्रक मूलदशमूलानां प्रत्येक पलांशाम् मागानापोध्य कुयिता जलद्रोणे विपाचयेत् । तत्र पाककाले त्रिफलाया प्रत्येक दला. त्रिपल दापयेत्। पाके कृते चतुयांशशेष रसे पूते शीते च पुराणगुहस्य तुलां प्रदापयेत्। घृतभाजने मासार्द्ध पक्ष तत् तिष्ठेद्वैद्यः स्वापयेत् । मात्रया तन्नित्यं पिबेत् । शेषमाशीः । दन्त्यरिष्टः ॥ ६२ ॥
गङ्गाधरः- हरीतकीफलेत्यादि । हरीतकीफलस्यास्थिरहितस्य मस्थम् आमलकस्य फलस्य च प्रस्थं विशालादीनां प्रत्येक द्वे द्वे पले समापोथ्य कुट्टयित्वा जलस्य द्विद्रोणे साधयेत् पादशेषे द्वात्रिंशच्छरावे शेषे पूर्त शोते
फिलाया इति मिलितसिफलस्या एवं पलक्यम्, निर्देशत्व मानप्रधानत्वात् ।
For Private and Personal Use Only
(तर एक का ) ॥ ६२ ॥
चक्रपाणि - हरीतकीत्यादौ फलशब्देन निरस्थिहरीतका ग्राहयति, किन्तु जंतूक