________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय चिकित्सितस्थानम्।
म प्रागुक्तान् यमके भृष्टान् सक्तुभिश्चापचूर्णितान् । करञ्जपल्लवान् दद्याद वातवर्थोऽनुलोमनान् ।। मदिरां वा सलवणां सीधं सौवीरकं तथा। सगुड़ामभयां वाथ प्राशयेत् पौर्वभक्तिकीम् ॥ ४६ ।। पिप्पलीनागरक्षार-जीरकाजाजिधान्यकैः । फाणितेन च संयोज्य फलाम्लं साधयेद् घृतम् ॥ पिप्पली पिप्पलोमूलं चित्रको हस्तिपिप्पली। शृङ्गवेरयवक्षारौ तैः सिद्धं पाययेट् घृतम् ॥ चव्यकिाकसिद्धं का गुड़नारसमन्वितम् । पिप्पलीमूलसिद्धं का गुड़ वारसमन्वितम् ॥ पिप्पलीपिप्पलोमूलं दधिनागरधान्यकैः ।
सिद्धं सर्पिविधातव्यं वातकचोक्विन्धनुत् ॥ ४७॥ प्रागुक्तानित्यादि। दुःस्पशकादोन सनिककान् वा यमके तैलधृते भृष्टान् वातवर्धोऽनुलोमनान् दद्यात्। करञ्जपल्लवांश्व सक्तुभिरवचूर्णितान् यमके भृशान् दद्यात् । मदिरामित्यादि। सलवणां मदिरामित्येकयोगः। सीधु तथा सलवणं सौवीरश्च तथा सलवणम्। अथवा पौर्व भक्तिकी सगुडामभयां प्राशयेत् ॥४६॥
गङ्गाधर-पिप्पलीत्यादि। जीरकं क्षेत्रजोरमजाजी कृष्णजीरम् । फलाम्लं बदरादिफलम् । कापिता घृताद द्विगुणं फाणितमद्धावतितमिक्षरसं द्विगुणं दत्त्वा। पिप्पल्यादिधान्यान्तैः कल्कैघृतं साधयेत् । फलाम्लघृतम् ।। पिप्पलीत्यादि-शृश्वेश्यवक्षारान्तः कल्कश्चतुर्गुणतोयसिद्धं घृतं पाययेत् । पिपल्याचं घृतम् । ०। चव्येत्यादि। चव्यचित्रककल्कसिद्धं घृतं घृतात् पादिकगुड़यवक्षारसमन्वितं वा पाययेत्। अथवा पिप्पलीमूलकल्क
पाणिः- यमानी नागरमित्यादौ यमान्यादीनि समानि तक्रेण पेयानि। लवणं तावद् धावल्लवणरसता भवति ॥ ४६॥
वक्रमणि-पिपली मरेत्यादौ अपकमेव केचिद्धृतमिच्छन्ति। गुड़क्षारसमन्वितमित्यस ते सिदे गुड़ादीनां प्रक्षेप्यत्वं ज्ञेयम् । पिप्पलीपिप्पलीमूलमित्यादौ दधि द्रषं शेषाणां कलकत्वात् IPor
३६२
For Private and Personal Use Only