________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrika
wwwww
चिकित्सितस्थानम्। प्रदेहान्तैरुपक्रान्ता गुदजाः प्रस्रवन्ति हि । सञ्चितं दुष्टरुधिरं ततः सम्पद्यते सुखम् ॥ ३२॥ रुतोष्णस्निग्धशीतैर्हि न व्याधिरुपशाम्यति। रक्त दुष्टे भिषक् तस्माद रक्तमेवावसेचयेत् ॥ जलौकाभिस्तथा शस्त्रः सूचीभिर्वा पुनःपुनः। अवर्तमानं रुधिरं रक्तार्शोभ्यः प्रवाहयेत् ॥ ३३॥ गुदश्वयथुशूलात्तं मन्दाग्निं पाययेत् तु तम् । त्र्यूषणं पिप्पलीमूलं पाठां हिङ्गु सचित्रकम् ॥ सौवर्चलं पुष्कराख्यमजाजी विल्वपेषिकाम् । विड़ यमानों हवूषां विडङ्ग सैन्धवं वचाम् ॥ तिन्तिडीकञ्च मण्डेन मदोनोष्णोदकेन वा।
तथाोंग्रहणीदोषाच्छूलानाहात् प्रमुच्यते ॥ ३४ ॥ .. प्रकीर्तितास्तेऽशंसां स्तम्भादिनाशनाः। कथमशेसामिमे हिता इत्यत आहप्रदेहान्तरित्यादि। अभ्यज्य स्वेदादिभिः प्रदेहान्तयोगरुपक्रान्ता गुदजा हि मस्मात् सञ्चितं दुष्टरुधिरं प्रस्रवन्ति, ततः सुखं सम्पद्यते ॥ ३२॥ .. -
माघर:-रुक्षेत्यादि। व्याधौ रक्त दुष्टे सति रुक्षोष्णस्निग्धशीतरौषधे याचिौपसाम्पति, तस्माद् भिषक यस्मिन् व्याधौ दुष्टं रक्तं वर्त्तते तस्मिन् व्याधी रक्तमेवावसेचयेत् । तद् रक्तं केनाक्सेचयेदित्यत आह-जलौकामिः स्वादि। इह रक्तासि जलौकादिभिः पुनःपुना रक्तमवसेचयेत् । सत्र समोभ्योऽवर्समानरुधिरं यस्य न रुधिरं प्रवर्त्तमानं तं रक्ताशेसं जनं प्रवाहव अन्धन कारयेत् ॥३३॥
गापर-ततः किं कुर्यादित्यत आह-गुदैत्यादि। तं भख तरक्तमसिं मुबषयपुशूलाई मन्दानिश्च वक्ष्यमाणमौषधं पाययेत् । यत् पाययेत् तदाहअाणमित्यादि । अषणादीन्यष्टादश द्रव्याणि चूर्णीकृत्य मण्डादिना पायवेदिति पूष्पणाचयः । तथा पीतवान् पुमान् ग्रहणीदोषादितः प्रमुच्यते ॥३४॥ . पकपाणिः-जलौकाभिरित्यादौ अप्रवर्त्तमानं रुधिरं प्रवाहयेदिति योज्यम् ॥ ३३ ॥३३॥ पापानि:-विश्वपेक्षिका विस्वमध्यम् ॥ ३४ ॥
३६१
For Private and Personal Use Only