SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७४ चरक-संहिता। [अश्चिकित्सितम् वचाशताबापिण्डैर्वा सुखोष्णैः स्नेहसंयुतः।। सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा ॥ शुष्कमूलकपिण्डैर्वा पिण्डैर्वा कार्णगन्धिकैः। ... रानापिण्डैः सुखोष्ण; सस्नेहे_बुरैरपि॥ इष्टकस्य खराहायाः शाकैरञ्जनकस्य वा। अभ्यज्य कुष्ठतैलेन स्वेदयेत् पोहलीकृतैः। पत्रोत्त्वाथैः स्वेदयेच्च वृषारण्डविल्वजैः ॥२८॥.. त्रिफलाया मूलकस्य वेणनां वरुणस्य च।.. अग्निमन्थस्य शिव णां पत्राण्यश्मन्तकस्य च ॥ .. जलेनोत्काथ्य शूलात्तं स्वभ्यक्तमवगाहयेत्। .... कोलोत्क्काथेऽथवा कोणे सौवीरकतुषोदके॥... (कोल )-कुलत्थानां पिण्डैः पुलाकानामजाततण्डुलधान्यानां पिण्डैरयःपिण्डैः शपिण्डः गवाद्यन्यतमशकृत्पिण्डैस्तिलकल्कैस्तथा तुपैर्वचाशताहापिण्डैः स्नेहसंयुते ततैलादियुक्तः सुखोष्णैः स्वेदयेत् । अथवा तैलसर्पिषा स्निग्धानां शक्तूनां यवादिचर्णानां पिण्डिकाभिः अथवा शुष्कमूलकपिण्डैरथवा काणंगन्धिकैः शोभाञ्जनमूलबपिष्टकृतपिण्डैः सुखोष्णः सस्नेहश्च रास्नापिण्डैहविषैः पिण्डै स्वेदयेत्। एवं कुष्ठतैलेनाभ्यज्य इष्टकस्य पोट्टलीकृतैः खराबायाः पारासीययमान्याः पोट्टलीकृतैः स्वेदयेदिति। अपरान् स्वेदानाह–पत्रेत्यादि। वृषाकैरण्डविल्वजैः पत्रोतकाथैः स्वेदयेच्च। अत्रापि चित्रकादितैलाभ्यङ्गानुत्तिः बोध्या ॥२८॥ गङ्गाधरः-स्वेदानुक्त्वावगाहमाह-त्रिफलाया इत्यादि। एवम् अर्शःशुलात सङ्गिं चित्रतैलादिना स्वभ्यक्तं त्रिफलायाः पत्राणि जलेनोत्काथ्याथवा मूलकस्य पत्राण्यथवा वेणूनां वंशानां पत्राण्यथवा वरुणस्य पत्राण्यथवा अग्निमन्यस्य शिग्रूणां वा पत्राणि जलेनोत्काथ्य तेन जलेनावगाहयेत् । अपरान चक्रपाणिः-चित्रकक्षारविल्वानां तैलेनेति चितकादिसिद्धेन । पुलाकं तुच्छधान्यम् । कार्णगन्धिकैरिति शोभाजनकः। रास्नाऽजमोदाकुष्ठसिद्धतैलेन ॥ २८ ॥ २९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy