________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५२
चरक-संहिता। [उदरचिकित्सितम् कफे वातेन पित्तेन ताभ्यां वाप्यावृतेऽनिले । बलिनश्चौषधयुतं तैलमेरण्ड हितम्॥३॥ सुविरक्तो नरो यस्तु पुनराध्मापितो भिषक् । सुस्निग्धेरम्ललवणैर्निरूहस्तमुपाचरेत् ॥८४॥ सोपष्टम्भोऽपि वा वायुराध्मापयति यं नरम् । तीक्ष्णैः सदारगोमूत्रस्तिभिस्तमुपाचरेत् ॥८५ ।' क्रियातिवृत्ते जठरे त्रिदोषे चाप्रशाम्यति।
ज्ञातीन् ससुहृदो दारान् ब्राह्मणान् नृपतीन गुरुन् । गङ्गाधरः-कफ इत्यादि। उदरिणो यदि वातेनाटते कफे पित्तेन वाटते कफे ताभ्यां कफपित्ताभ्यां वाटतेऽनिले सति बलिनो जनस्य तत्तदुदरहरौषधयुतमेरण्डजं तैलं हितं भिषग दद्यात् ॥ ८॥
गङ्गाधरः-सुविरिक्त इत्यादि। इत्येवमुक्तरौपधैः सुविरिक्तोऽपि यस्तु जनः पुनराध्यापितो भवति, तं भिषा सुस्निग्धैरम्ललवणयुक्तैर्निरूहै। रुपाचरेत् ॥ ८४॥
गङ्गाधरः-सोपष्टम्भ इत्यादि। इत्येवमुपष्टम्भयुक्तः क्रियारम्भयुक्तोऽपि वायुर्य मुदरिणं नरमाध्मापयति तमुदरिणं भिषक् सक्षारगोमूत्रस्तीक्ष्णैर्वस्तिभिरुपाचरेत् ॥८५॥
गङ्गाधरः-क्रियातिवृत्त इत्यादि। इत्येवमुक्ताः क्रियाः सा अतिवृत्ते अतिक्रम्य वर्तमाने जठरे त्रिदोषे च पुनरप्रशाम्यति सति भिषक् शाति
चक्रपाणिः-कफ इत्यादौ कफे वातेनावृते कफे पित्तनावृते ताभ्यां कफपित्ताभ्यां वाते आवृते इत्यर्थः। स्वौषमिति आवरकदोपहरमौषधमित्यर्थः ॥ ८३ ॥
चक्रपाणिः-सुविरिक्त इत्यादौ विरिक्तस्य ध्मानं रिष्टमिति ज्ञेयम्। तेनाह निर्जितवाते पुनराधमानं न रिष्टम् अतस्तचिकित्सोपदेशोऽख युज्यते, किंवा रिष्टयुक्तं पुनराधमानम् इत्यादाय इह सोपस्तम्भ इति कृतम् ॥ ८४ ॥
चक्रपाणिः-सोपस्तम्भ इति सावरणः ॥ ४५ ॥ चक्रपाणिः-क्रियातिवृत्त इत्यादिना जातोदकतां दर्शयति । तत हि क्रिया निषिद्धा अजातोदकमित्यादिना । त्रिदोषे चेत्यनेनापि जातोदके सिदोषमिति ज्ञेयम् । अजातोदके त्रिदोषेऽपि क्रिया उक्तैव । एवम्भूतखिदोषस्य तु क्रियातिवृत्तपदेनैव लाभेऽपि विदोषे इति पदं त्रिदोषस्य
For Private and Personal Use Only