SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४३ १३श अध्याथः] चिकित्सितस्थानम् । शृतं पिबेत् ततश्चूर्ण पिबेदेवं पुनःपुनः। हन्ति सर्बोदराण्येतच्चूर्ण जातोदकान्यपि ॥ कामलां पाण्डुरोगञ्च श्वयथुश्चापकर्षति। पटोलायमिदं चूर्णमुदरेषु प्रपूजितम् ॥६६॥ पटोलाद्य वर्णम् । गवाक्षी शलिनीदन्तीं तिल्वकस्य त्वचं वचाम् । पिबेद द्राक्षाम्बुगोमूत्र-कोलकर्कन्धुसीधुभिः ॥ ६७ ॥ यमानी हवुषा धान्यं त्रिफला चोपकुञ्चिका । कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥ शताहा चित्रकं व्योषं स्वर्णक्षीरी सचित्रका । द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ मांसरसम दुभोजनं भुञ्जीत, सव्योषं भृतं पयः षड़हं पिबेत् । ततः परं पुनश्चण पिबेत् । एवंप्रकारेण पुनःपुनः पिबेत्। पटोलाद्य चर्णम् ॥६६॥ गङ्गाधरः-गवाक्षीत्यादि। गवाक्षी गोरक्षककटीमूलं शङ्खिनी शङ्खपुष्पी तिल्वकस्य लोध्रस्य वृक्षखक। पश्चद्रव्यं प्रत्येकं समं चीकृत्य द्राक्षाकाथगोमूत्रकोलकाथकर्कन्धूकाथसीधूनामन्यतमेन पिबेत्। कोलं वृहत् बदरं ककेन्धः स्वल्पबदरं शुष्कं ग्राह्यम्। चूर्णम् ॥ ६७॥ गङ्गाधरः-यमानीत्यादि । हवुषं आउच इति ख्यातम् । उपकुञ्चिका सहकृण्णजीरा। कारवी क्षुद्रकृष्णजीरा। अजगन्धा यमानी। स्वर्णक्षीरी पटपर्णी, ब्रह्मीशाकविशेष इति कश्चित् । सचित्रकेति चित्रक एरण्डः। पूर्वमुक्तं चित्रकं वह्निनाम तस्य मूलम् । पुष्करो नाम वृक्षविशेषस्तस्य मूलं तदभावे कुष्ठम् । यथोक्तपयोवृत्तिना भवितव्यम् । ततः पुनः सप्तमे पटोलादिचूर्ण पेयम्। ईशं पुनःपुनः कर्तव्यम् ॥ ६६ ॥ चक्रपाणि:-शङ्खिनी श्वेतभल्लातकी, कोलकर्कन्धूनां रसे वा ज्ञेया ॥ ६ ॥ चक्रपाणिः-यवानीत्यादावुपकुञ्चिका कृष्णजीरकाः। कारवी अल्पजीरक, जीरकशब्देन तु For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy