SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरक संहिता । २८२२ [ उदरचिकित्सितं उपलभ्यते । स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदर मभिनिर्धत्तेयति ॥ १८ ॥ तस्य रूपाणि- दौर्बल्यारोचकाविपाकवचमूत्रप्रहतम - Acharya Shri Kailassagarsuri Gyanmandir पिपासाङ्गमर्द्दच्छर्दिमूर्च्छाङ्गसादकासश्वास-मृदुज्वरानाहाग्निनाशकार्यास्य वैरस्यवर्णभेद कोष्ठवातशूलानि । अपि चोदरमरुणवर्णमविवरण वा नीलहारिद्रराजीमदिति । एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्य्यात् तुल्यहेतुलिङ्गौषधत्वात् । तस्य प्लीहजठर एवावरोधः । इत्येतद् यकृत् प्लीहोदरमिति विद्यात् ॥ १६ ॥ बद्धमानो नीचादो कच्छपसंस्थान इवोपलभ्यते । स चोपेक्षित' क्रमेण कुक्षिं जरधिष्ठानञ्च परिक्षिपन् उदरमभिनिर्व्वर्त्तयति । इति सनिक्षनप्लीहोदरसम्प्राप्तिः ॥ १८ ॥ गङ्गाधरः–तस्य प्लीहोदरस्य रूपाणीति । दौर्बल्येत्यादि । वर्चोमूत्रग्रहतम इत्यतिशयेन वचसूत्रबन्धः । आस्यवैरस्यं, वर्णभेदः, कोष्ठे वातशूलञ्चेति प्लीइशूलम् । अपि चोदरमरुणवर्णमविवर्ण गात्रसवर्णमिति । नीलहारिद्रसजीमदिति । एवमित्यादि । एवमनेन प्रकारेण दक्षिणपार्श्वस्थयकप्रि वृद्धं कुर्य्यात् । ननु तर्हि किं नवोदराणीत्यत आह-तुल्येत्यादि । यत्प्लीहोदर योस्तुल्य हेतु लिङ्गौषधखात् तस्य यकृदुदरस्य प्लीहजठरे प्लीहोदर बावरोध इति यकृत्प्लीहोदरमिति विद्यात् ।। १९ । शेया, तेन रजप्लीहवृद्धया समं पञ्च लोहप्रदोषा ये उक्तास्ते सङ्गता भवन्ति । उक्तं हि-पन प्लीह प्रदोषा गुरुमैर्व्याख्याता इति । अष्टीला दीर्घो लोहमयो ग्रन्थिर्लोहकारेषु प्रसिद्धः । कुक्षिः पार्श्वदेशः ॥ १८ ॥ चक्रपाणिः - दक्षिणपाश्र्व स्थमिति यकृजन्म । यक्कृदस्य पृथङ्नाम भाख्याय तज्जमुदरमाहमुल्येत्यादिना ॥ १९ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy