________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३८
चरक-संहिता। [उन्मादचिकित्सितम् पिष्टा तुल्यमपामार्ग-हिङ्गनी ® हिङ्गपत्रिकाम् । वर्तिः स्यान्मरिचाद्धांशा पित्ताभ्यां गोशृगालयोः॥ तयाअयेदपस्मार-भूतोन्मादवसर्दितान् । भूतार्तानमरातींश्च नरांश्चैव हगामये ॥ ३२ ॥ मरिचञ्चातपे मासं सपित्तं स्थितमञ्जनम् । वैकृतं पश्यतः कार्य दोषभूतहतस्मृतेः॥ ३३ ॥ सिद्धार्थको वचा हिङ्ग करञ्जो देवदारु च। मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक कटुत्रिकम् ॥ समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ।
वस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥ शिरीषान्तं तद्वद् वस्तसूत्रेण पिष्टं नावनाञ्जनं स्यात्। योगट्टयाशीः-उन्मादग्रहापस्मारनाशनमिति ॥ ३१॥ ___ गङ्गाधरः-पिष्ष्ट्वेत्यादि। हिङ्गपत्रिकामूलम् । अपामार्गादीनां त्रयाणामेकैकभागो मरिचस्यार्द्ध भागः। इदं चतुष्कं गोपित्तशृगालपित्ताभ्यां पिष्टवा वतिः स्यात्, तया वा अञ्जयेत् । भूतार्तान् विषमज्वरादिषु भूतानुबाधेन आन्।ि अमरातन देवग्रहनवग्रहस्कन्दादिग्रहान्।ि दृगामये नेत्ररोगे चाञ्जयेत् ॥३२॥
गङ्गाधरः-मरिचमित्यादि। दोषभूताभ्यां हतस्मृतेजनस्य वैकृतं कुटिलादिभावेन पश्यतोऽञ्जनं मासं व्याप्य गोशृगालयोः पित्तसहितं मरिचमातपे स्थितं सिद्धं तदञ्जनं कार्यम् ॥३३॥
गङ्गाधरः-सिद्धार्थक इत्यादि। सिद्धाथः श्वेतसषपः। करञ्जः गोकरञ्जफलम् । श्वेता श्वेतापराजिता। कटभीलक क्षक्षशिरीषभेदस्य लक् । शिरीषो वृहवृक्षशिरीषलक । सर्वाणि समांशानि वस्तमूत्रेण पिष्टः सन्नगदो
चक्रपाणिः-हिङ्गालमित्यतालं हरितालम् । अमरात्तींश्चेत्यत्र देवगृहीतम्। दोषेण भूतेन वा हता स्मृतिर्यस्य स दोषभूतहतस्मृतिः ॥ ३२॥३३॥ * हिङ्गालमिति चक्रतः पाठः ।
For Private and Personal Use Only