________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“म अध्यायः
चिकित्सितस्थानम्। २७३१ हिङ्गसौवर्चलव्योपैपिलांशै तादकम् । चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥ २२॥ विशाला त्रिफला कौन्तो देवदाइँलवालुकम् । स्थिरा नतं हरिद्र द्व शारिवे द्वे प्रियङ्गुका ॥ नीलोत्पलैला मञ्जिष्ठा दन्ती दाडिमकेशरम् । तालीशपत्रं वृहती मालत्याः कुसुमं नवम् ॥ विडङ्ग पृश्निपर्णी च कुष्ठं चन्दनपद्मको ।
अष्टाविंशतिरित्यतैः कल्कैः कर्षसमन्वितैः॥ मन्त्रादिश्च विधिरिष्यते। अतो हेतोः सिद्धतमान् योगान् उन्मादनिवर्हणान शृणु ॥ २१॥
गङ्गाधरः-तत्रादौ स्नेहयोगानाह-हिङ्गित्यादि। हिनादिभिः पञ्चभिः प्रत्येकं द्विपलांशिकैर्दशपलकल्कैश्चतुगुणे गवां मूत्रे घृताढकं सिद्धमुन्मादनाशनं निजागन्तूभूयोन्मादनाशनम्। हिमाद्य घृतम् ॥ २२ ॥ ..गङ्गाधरः-विशालेत्यादि। मालत्या नवं कुसुमं मुकुलमशुष्कपुष्पं वा।
चक्रपाणिः-विशालेत्यादावष्टाविंशतिकरवं कल्कानां पाठादेव सिद्धम्, तत् किमच्यतेऽष्टाविंशतिरित्येतेः कल्कैरिति । अब यद्यपि विफलायाः प्रत्येकमेको भागो गृह्यते उत्सर्गतस्तथापि त्रिफलायाः प्रत्येकभागग्रहणदाार्थमष्टाविंशतिरित्युक्तम् । तथाहि सुश्रुते-हरीतक्यामलकविभीतकानि विफलेति परिभाषया हरीतक्यादय उच्यन्ते तथा तत्रापि जरणान्तेऽभयामेको प्रागभुक्त द्वे विभीतके। भुक्त्वा च मधुसर्पियो चत्वार्यामलकानि च। प्रयोजयेत् समामेकां त्रिफलायो रसायनम् ॥ इति वचनात् हरीतक्यादिषु त्रिफलासंज्ञा दर्शिता, तेन विफलाशब्देश द्रव्यसयमुच्यते ; तथा दशमूलशब्देन दश भेषजानि, पञ्चमूलशब्देन पञ्च। यथा यो नीलोत्पलैला मञ्जिष्टा दन्ती दाडिमकेशरमिति पदेन षड़, द्रव्याण्युच्यन्ते। मानञ्चोपदिश्यमानं प्रत्येकद्रव्यापेक्षयेह भवति। यथा गुल्मचिकित्सिते-मीलिनी त्रिफलामित्यादि यावत् च्यानो पलिकानि जलाढके ; तथागस्त्यहरीतक्यां दशमूल्यादीनां द्विपलं प्रत्येकमेव भवति। यत उपदिश्यमानं भागमानं भागप्रयोगेषु प्रतिद्रव्येष्वेव भवति न समुदाये, तथा समुक्तिस्यैव दव्यस्य मानग्रहणं, यथा-लशुनस्याविनष्टस्य तुलाई निस्तुषीकृतम्। तदर्ट दशमूलस्य पाढ़के पाचयेदपामित्यक्ष षष्ठ्यन्तत्वाद् दशमूलस्याप्राधान्यम् ; यथा राज्ञः पुरुष इत्यताप्राधान्य तेनेह विशेषतया प्रधान माम तद्विशेषणमूतञ्च देशमुलमप्रधानम्, भप्रधानरवाच म प्रत्येक
For Private and Personal Use Only