SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा अध्यायः] चिकित्सितस्थानम्। २५७५ सानाहं सविबन्धञ्च गुल्मं कठिनमुन्नतम् । दृष्ट्रादौ स्वेदयेद् युक्त्या खिन्नश्च विलयेद् भिषक् ॥३६॥ लकनोल्लेखने स्वेदे कृतेऽग्नौ संप्रधुक्षिते। घृतं सक्षारकटुकं पातव्यं कफगुल्मिना ॥४०॥ स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः। सस्नेहस्तिभिर्वापि शोधयेद दाशमूलिकः ॥ ४१॥ वृद्धेऽग्नावनिलेऽमूढ़े ज्ञात्वा सस्नेहमाशयम् । गुड़िकाचूर्णनियंहाः प्रयोज्याः कफगुल्मिनाम् ॥ ४२ ॥ कृतमूलं महावास्तं कठिन स्तिमितं गुरुम् । जयेत् कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः ॥ ४३ ॥ उपयुज्यते। स्वेदयेदिति कषु कादिना गुल्मप्रदेशे सङ्गेि च स्वेदः काय्यः। खिन्नं सम्यकस्निग्धञ्च तं सानाहादिकं कफगुल्मं विलयेत् ॥३८॥३९॥ - गङ्गाधरः-विलयनञ्च यथा कार्य तदाह-लङ्घनेत्यादि। एवमुक्तरूपेण लखनादौ कृतेऽनौ सन्धुक्षिते सति। सक्षारकटुकं षड़षणयवक्षारसिद्ध घृतं पश्चकोलयवक्षारसिद्ध वा घृतं पातव्यम्। तत् स्थानात् नियतसंलग्नावस्थानप्रदेशात् अपसृतं चलितं ज्ञाला विरेचनः सस्नेहेर्दाशमूलिकः दशमूलकायतैलाभ्यां मिश्रिताभ्यां कृतैर्वस्तिभिर्वा शोधयेत् ॥४०॥४१॥ ___ गङ्गाधरः-एवमुपाचरेण वृद्धेनौ सति वाते चामुढेऽधोगे आशयं बस्नेहं शाखा गुड़िकादयः प्रयोज्याः। तत्र कृतमूलादिलक्षणं कफगुल्म -झारादिभिजेयेत् ॥४२॥४३॥ पाणिः-शीतलैरित्यादिना कफगुल्ममनुसृत्य चिकित्साक्रममाह-सक्षारक्टुकमिति । अपस्तमिति चलितम्। दाशमूलकैरिति दशमूलकृतवस्तयो वस्तिसूतीये वक्तव्याः। मूढ़े इति संमूर्छिसे आवृते इति यावत्। गुडिकादय इति वक्तव्या गुड़िकाः। क्षारारिष्टाग्निकर्मभिरित्यत मालास शस्ततया शल्यतन्त्र एव तावदभिधानमवापि च अहण्यध्याये क्षारा वक्तव्याः । मानकम्मातापि गुल्मस्थाने वक्तव्यम्। पराधिकारे विस्तरानभिधानात् ॥ ३६-४६॥ -- • मन्देऽग्नावनिले मूढे इति चक्रातः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy