________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
चिकित्सितस्थानम ।
प्रथमोऽध्यायः।
अथातोऽभयामलकीयं रसायनपादं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ गङ्गाधरः -अथ सामान्यतश्चिकित्सायां हेतुभूतानि यावन्ति भवन्ति तावन्ति श्लोक निदान-विमान-शारीरेन्द्रियाणां स्थानेषु पञ्चसूपदेशानन्तरमतः प्रतिरोगं हेतुलिङ्गौषधज्ञानार्थ स्वस्थातुरपरायणौषधज्ञानार्थश्च श्लोकस्थाने कृतोद्देशचिकित्सितस्थानमारभमाण आचाय्यस्तत्रोद्दिष्टरसायनादाध्यायान क्रमेण चिकित्सितमुपवर्णयितुं तत्रोद्दिष्टमभयामलकीयादिकरसायनपादानु
चक्रपाणिः --पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्या इत्यनन्तरं चिकित्साभिधायकं स्थानमुच्यते। रसायनवाजीकरणसाधनमिति यथा चिकित्सोच्यते, तथानन्तरमेव वक्ष्यति ; तखापि ज्वरादिचिकित्सायाः प्राक रसायनवाजीकरणयोर्महाफलत्वेन
२८४
For Private and Personal Use Only