________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः]
चिकित्सितस्थानम्।
२४५५ लधनेन क्षयं नाते दोषे सन्धुतितेऽनले ।
विज्वरत्वं लघुत्वश्च क्षुच्चैवास्योपजायते ॥ गदाः। पिपासानिग्रहस्तेषामुपवासैश्च तान् जयत्" इत्युक्तम्। सुश्रुते चोत्तरतन्त्रे ज्वरचिकित्सिते “आनद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः। कुर्यादनशनं तावत् ततः संसंगेमाचरेत् । न लवयेन्मारुतजे क्षयजे मानसे तथा। अलवयाथापि ये पूर्व द्विवणीये प्रकीर्तिताः॥” इति; द्विवणीये तु “दोषोच्छयोपशान्त्यर्थ दोषानद्धस्य देहिनः। अवेक्ष्य दोषं प्राणश्च कार्य स्यादपतपेणम् । ऊद्ध मारुततृष्णाक्षुन्मुखशोषभ्रमान्विते। न कार्य गर्भिणीद्ध-बालदुर्बलभीरुभिरिति । ननु सुश्रुते “ज्वरस्य पूवरूपेषु वत्तेमानेषु बुद्धिमान् । पाययेत घृतं स्वच्छं ततः स लभते सुखम्। विधिर्मारुतजे त्वेष पैत्तिकेषु विरेचनम्। मृदुःप्रच्छईनं तद्वत् कफजेषु विधीयते। सवं द्विदोषपूक्तं यथादोषं विकल्पयेत्। अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना। रूपमान पयोविद्यात् नानावं वद्धिमवद” इति । दृश्यते वातजे स्वच्छघृतपानं पैत्तिके विरेचनं कफजे मृदुः वमनं तत्तंदयोग्येषु लङ्घनादिकं द्वन्द्वसन्निपातजेषु स्वच्छपानादिकं दोषानुरूपं मिलितं कर्त्तव्यम् । कथमत्र लङ्घनमेवेति सम्पद्यते इति चेत् ? सत्यम् । अत्र न ह्ये वशब्द उत्पन्नज्वराभिप्रायेणावधारणार्थः प्राग्र पिज्वराभिप्राये तु समुच्चयार्थः ततः सामार्थः तन प्राय पे स्वच्छस्नेहादिकं लङ्घनमिव वर्तमानज्वरे तु आदौ लखनमिव स्वेदादिकमित्यर्थः। . .. .
.. - नन्वनेन · लङ्घनेन कथं नवज्वरो निवर्तते इत्यत आह-लङ्घनेनेत्यादि। नवज्वरोत्पादकः सामो दोषो जाठराग्निश्च मन्दः। लङ्घनेन तु . तस्मिन् दोषे क्षयं नीतेऽनले च सन्धुक्षिते प्रदीपिते सति विज्वरखादयः स्युलेनं ह्यनवस्थितदोषाग्नेः पुरुषस्य दोषपाचनं वह्निदीपनञ्च तस्माच्च ज्वरहरं पानाहाराकाङ्क्षाकरं शरीरलाघवकरञ्चेति । सुश्रुतेऽप्युक्तम्-"अनवस्थितदोषाग्नेलेखनं दोषपाचनम् । ज्वरघ्नं दीपनं कासारुचिलाघवकारकम्”। इति, तेन चकाराद् रुचिश्वास्योपजायते इति वाच्यम्। . शब्देन धातुक्षयकुपितानिलग्रहणम ; यदुक्तम्-'वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च" इति। यस्तु मार्गावरणेन वायुः कुप्यति, स आवरकधर्मितया प्रायेण सामो भवति, तत्र च लङ्घनं मात्रया कर्तव्यमेव ; यदुक्तम्- “सामे वातेऽपि लङ्घनं कुर्य्यादेव मलपत्त्यर्थं युक्त्या, तत् तु यथा कफे" इति। . अनिलज्वरमुक्त्वापि कामादिज्वराभिधानम्, कालान्तरेण वातसम्बन्धो भवति ; तेन, प्रथममपि वातासम्बन्धे कामादिज्वराणामलङ्घनीयत्वोपदर्शनार्थर । लङ्कनफलमाह- लङ्घनेनेत्यादि ।
For Private and Personal Use Only