________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः]
सिद्धिस्थानम्।
३७८५ यथाखमौषधैः सिद्धान् वस्तीन् दद्याद विचक्षणः। पूर्वोक्तन विधानेन कुर्य्याद योगान् पृथविधान् ॥२७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने
वस्तिसिद्धिर्नाम दशमोऽध्यायः ॥१०॥ गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोका इति । त्रिकास्त्रय इत्यादि। उक्तयोगाधिकयोगानुपसंहरति । गुल्मेत्यादि।
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकमतिसंस्कृते। सिद्धिस्थानेऽष्टमेऽप्राप्ते सस्मिन् दृढबलेन तु । प्रतिसंस्कृत एवात्र दशमे वस्तिसिद्धिके। वद्य गङ्गाधरकृते जल्पकल्पतरौः पुनः। स्कन्धेऽष्टमे वस्तिसिद्धि' जल्पाख्या दशमीरिता। सिद्धिस्थाने शाखेयन्तु
वद्यानां हृदयामा ॥१०॥ गुल्मातिसारेत्यादि । यथास्वमौषधरिति यथास्वव्याधिप्रत्यनीकर्भेषज । कुदिरोगान् पृथगाविधा. निति यथोक्तविधिना योगान् यथोचितान् गुल्मादिषु कल्पनया वस्तिषु कुर्यात् ॥२६ २७॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकार्या चरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां वस्तिसिद्धिव्याख्या
नाम दशमोऽध्यायः ॥१०॥
For Private and Personal Use Only