________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४६
चरक-संहिता। [प्रस्तयोगीपा सिद्धि प्रास्मृतिकाः सव्यापत् क्रिया निरूहास्तथातिसारहिताः। रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतप्रसिद्धौ ॥३६॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते सिद्धिस्थाने प्रसृत। योगीयसिद्धिर्नामाष्टमोऽध्यायः॥८॥ पानं पिच्छादिवस्तयश्च रक्तवस्तिश्च। निरूहातियोगजातिसारं प्रत्येतत् सव्वमुक्तम्, द्वन्द्वामजेष्वपि मिश्रश्चोक्तम्। तत्रोद्रेकविशेषादः दोषे पृथक तमविशेषः ॥३५॥३६॥
गङ्गाधरः-मच्यायं समापयति-अग्नीत्यादि ॥ 'अभिवेशकृते तन्त्रे चरकप्रतिसंस्कृते। सिद्धिस्थानेऽष्टमेभाप्ते तस्मिन् हड़बलेन
तु। प्रतिसंस्कृत एवास्मिन्नष्टमेऽध्याय एव च। प्रसृतयोगीयसिद्धौ : ... वद्य-गङ्गाधरण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेष्टमेन तु।
स्कन्धे प्रसृतयोगीय-सिद्धिजेल्पाभिधाऽष्टमी। शाखा
समापिता यत्नाद बुधः कण्ठे विधाय्यते॥८॥. चक्रपाणिः प्रातिका इत्यध्यायार्थसंग्रहः। सम्यापक्रिया इति-ज्यापदश्च मुवस्तिकृतजाख्यादिका उक्ताः, तथा क्रियाश्च तासामेव ज्या पदामुक्ताः। निरूहाबातिसारचिकित्सिते प्रोक्ताः, रसकल्पश्चातीसारेषु रसोद्द शत्वेन चिकित्सया कृतः। घृतचोडम्बरेत्यादिनोकम् ॥१६॥ . इति महामहोपाध्यायचरकचतुरानन-श्रीमश्चक्रपाणिसविरचितायामायुम्वददीपिकाया घरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां प्रासृतयोगीयसिद्धिव्याख्या
नामाष्टमोऽध्यायः ॥ ८॥
For Private and Personal Use Only