________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
सिद्धिस्थानम् ।
गुरुकोष्ठे ऽनिलप्राये रूक्षे वातोल्वणेऽपि वा । शीतेऽपलवणस्नेहो द्रवमात्रो घनोऽपि वा ॥ वस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन् । करोति गुरुकोष्ठत्वं वातमूत्रशक्कृद्ग्रहम् ॥ नाभिवस्तिरुजं दाहं हुल्लेपं श्वयथुं गुदे । कण्डुगण्डानि वैवर्ण्यमरुचिं वहिमाद्देवम् ॥ ४ ॥ तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः । फलवर्त्तिस्तथा ज्ञात्वा कालं शस्तं विरेचनम् ॥ विल्वमूलत्रिवृद्धदारु - यवकोलकुलत्थवान् । सुरादिमूत्रवान् वस्तिः स प्राक् प्रषितमानयेत् ॥ ५ ॥
३७२३
गङ्गाधरः -- गुरुकोष्ठ इत्यादि । गुरुकोष्ठादौ चारपलवणादिर्वा वस्तिस्त दोष संक्षोभ्य न निर्धरन् गुरुकोष्ठवादिकं करोतीत्ययोगयुक्तवस्तिव्यापत् ॥ ४ ॥
गङ्गाधरः- तस्य चिकित्सामाह - तत्रोष्णाया इत्यादि । संज्ञा प्रमध्या विशेया योगे दीपनपाचने । पृथग्विधाः स्वेदाः स्वेदाध्यायेऽभिहिताः । फलवर्त्तिरुदावर्त्तताः । विल्वादीत्यादि । सुरा मूत्रं द्रवम्, तत्र विल्वादीन कल्कान दत्त्वा सिद्धो वस्तिर्यः स प्राक् प्रेषितं वस्तिमानयेत् वहिर्निःसारयेत् ॥५॥
पृथगुच्यन्ते । यथा संशोधनातियोगायोगगताः आध्मानादयोऽपि पृथगुक्ताः । केचिज्ञातियोगात् क्लमाध्मानेत्यादि तथा दशैता व्यापदो वस्तेरित्यादि पठन्ति, तथ पूर्वाध्यायोक्तव्याख्यानार्थी ज्ञेयः । किन्तु पूर्व एव पाठो निष्यूदः । आसामित्यादौ रूपशब्देनैव वक्ष्यमाणहेतुविशेषो अवरुद्धो ज्ञेयः । येन हेतुरपि व्याधिगमकतया रूपमेव । गुरुकोष्ठ इति मलपूर्णकोष्ठ । अल्पशब्दो मातान्तैः प्रत्येकं सम्बध्यते ॥ ३॥४॥
For Private and Personal Use Only
चक्रपाणिः- तत्रेत्यादि । उष्णायाः प्रमथ्याया इति अतीसारचिकित्सोक्तप्रमध्यानां मध्ये कृष्णायाः प्रमथ्यायाः प्रयोगः । प्रमथ्येति पाचनकषायस्य आयुर्वेदसमयसिद्धा संज्ञेति प्रतिपादितमेवातीसारचिकित्सायाम् । कालं ज्ञात्वेति विरेचनयोग्यामवस्थां ज्ञात्वा । सुरादिमूलचानित्यादिशब्देन सौवीरकादोनां ग्रहणम् । स प्राक् प्रेषित मिति वस्तिसूत्रीयोको बलादिवस्त्युक्तकल्कयुक्तः । भनयेदित्ययोगकारकं वस्तिमपहरेत् ॥ ५ ॥