SearchBrowseAboutContactDonate
Page Preview
Page 1469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६८ चरक-संहिता। (नेववस्तिव्यापरिकी सिद्धिः अनुच्छास्यानुबन्धे वा दत्ते निःशेष एव च। प्रविश्य कुपितो वायुः शूलतोदकरो भवेत् । तत्राभ्यङ्गो गुदे स्वेदो वातप्लान्यशनानि च॥६॥ द्रुतं प्रणीतनिष्कृष्ट सहसोक्षिप्त एव च। . स्यात् कटीगुदजङ्घार्ति-वस्तिस्तम्भोरुवेदनाः। भोजनं तत्र वातघ्नं स्नेहस्वेदाः सवस्तयः॥७॥ तिर्यगबन्धावृतद्वारे बन्धेनापि न गच्छति। नेत्रं तदूद्ध निष्कृष्य संशोध्य च पुनर्नयेत् ॥ गङ्गाधरः-तत्र क्रमेणाह-अनुच्छास्येत्यादि। वस्तिनेत्रस्य मुखं नोच्छास्य वस्तौ दत्ते तथा वायुपूणवस्तिपुटकमुच्छास्य वायुशेषे स्थिते वस्तौ दत्ते निःशेषे च वस्तौ दत्ते वस्तिपुटगतो वायुरुदरं प्रविश्य कुपितः सन् शूलादिकरो भवेत् । तस्य चिकित्सामाह-तत्रेत्यादि॥६॥ गङ्गाधरः-अतिद्रतदोषमाह-द्रतमित्यादि । द्रुतं प्रपीड्य वस्तिद्रव्ये प्रणीत'निष्कृष्टे तथा सहसोक्षिप्ते च कयादिगतातिप्रभृतयः स्युः। तत्र चिकित्सितमाह-भोजनमित्यादि। सवस्तय इति निरूहस्नेहवस्तिसहिताः॥७॥ गङ्गाधरः-तिर्य गित्यादि । बन्धेन नेत्रे तिर्यगबन्धातद्वारे स्नेहो निरूहश्च न गच्छति नान्तः प्रविशति। तत्र तदूर्द्ध नेत्रं निष्कृष्य संशोध्य तिय्यग्बन्धनं चक्रपाणिः-पतवापदां चिकित सितानि प्रत्येकमाह-अनुच्छासेत्यादि। एते च अनुच्यासादयो यद्यपि पूर्वमेव निषिद्धास्तथापि प्रमादात् तथा प्रयोगे सति यावव्याधिचिकित्सामिधानायम् एतत् प्रकरणम् । तेत्यादिना प्रक्षिप्तमपि समानध्यापत्तिकतया एकान्थेनैव पठ्यते। मिष्टे सहसेति च्छेदः। इतक्षेपस्तु असहसापि व्यापतकर एव। वस्तेमूनाशयस्य स्तम्भो वस्तिस्तम्भः। स्वस्तय इति वातवस्तियुकाः॥६॥ पाणि:-तिथ्यंकप्रणिधानदोषे अभिवातम्ये तिय्यंकप्रणिहिते नेने वस्त्यावृतबारे सति तथा वस्तिव्यगतमूलद्रम्मादिना विबढ़े नेत्रे वस्तिद्रव्यं न याति। तनं तिर्यक प्रणिहित For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy