________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth ong
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Ka
३य अध्यायः 1 सिद्धिस्थानम् । ३६७७ स्थिरादिवर्गस्य बलापटोल-त्रायन्तिकैरण्डयुतैर्यवस्य । प्रस्थो रसाच्छागरसा युक्तः साध्यः पुनः प्रस्थरसश्च यावत् ॥ प्रियङ्गकृष्णाघनकल्कयुक्तः सतैलसर्पिमधुसन्धवश्च । स्याद् दीपनो मांसबलप्रदश्च चक्षुर्बलश्चापि ददाति सयः ॥२१॥ एरण्डमूलं त्रिपलं पलानि हखानि मूलानि च यानि पञ्च । रानाश्वगन्धातिबलागुडूची-पुनर्नवारग्वधदेवदारु ॥ भागाः पलांशा मदनाष्टयुक्ता जलद्विकसे कथितेऽष्टशेषे । पेण्याः शताहा हवुषा प्रियङ्ग सपिप्पलीकं मधुकं वचा च ॥ स्साअनं वत्सकबोजमुस्तमनप्रमाणं लवणांशयुक्तम् । समाक्षिकस्तैलयुतः समूत्रो वस्तिनृणां दीपनलेखनीयः॥ जबोरुपादत्रिकपृष्ठशूलं कफावृतं मारुतविग्रहश्च । विगमूत्रवातग्रहणं सशूलमाध्माततामश्मरिशकरश्च ॥
गङ्गाधरः-स्थिरादीत्यादि। शालपादिपञ्चमूलस्य बलादारण्डमूलान्तयुतस्य यवस्य चाष्टगुणजले पकस्य पादावशिष्टादेव रसात् प्रस्थः छागमांसरसोर्द्धप्रस्थ इत्येतद्वयमेकीकृत्य पुनः माध्यः पक्तव्यः प्रस्थो यावत् परिशेषः स्यात् । तत्र प्रस्थे रसे प्रियङ्गादिकल्कं तलं सर्पिमेधु च सन्धवञ्च सुश्रुतोक्तदशेनेन युक्त्या दत्त्वा खजेन मथितः सन् वस्तिः सिद्धो भवति, तस्याशी स्याहीपन इत्यादि ॥२१॥ . गाधरः-एरण्डेत्यादि । हस्यानि शालपादीनि पञ्च मूलानि यानि, तेषां पलांशा भागा रास्नादीनां देवदान्तानाश्च पलांशा भागाः। मदनफल. स्याष्टपलयुक्ताः। एरण्डमूलत्रिपलादि-मदनान्तं सर्च जलस्य द्विकंसे झाड़के पक्त्वाष्टांशशेषे कथिते पेष्याः कल्काः शताहादिमुस्तान्तानां कर्षप्रमाणं सन्धवस्य
चक्रपाणिः-स्थिरादिवर्गस्येत्यादौ मधुसैन्धवे यथपि सामान्येनोक्तवस्तिविधानलब्धे, तथापि संखादीनामसाप्रकर्षार्थ पुनस्तयोरभिधानम् । किंवा सामान्यविधिस्मरणार्थमसाभिधानम् । एवमन्धब्रापि सामान्यविधिमासस्य पुनरभिधाने व्याख्येयम् ॥२१॥ चपाणिः-एरण्डमूलमित्यादौ पलाशा शटी, हस्वानि मूलानीति स्थिरादिपवमूलम्,
050
For Private and Personal Use Only