________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५ अध्यायः सिद्धिस्थानम्। ३६६५ यथावयोऽङ्गुष्ठकनिष्ठकाभ्यां मूलाग्रयोः स्युः परिणावन्ति ।
जूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्यु डिकामुखानि॥ स्यात् कणिकैकाग्रचतुर्थभागे मूलाश्रिते वस्तिनिबन्धने द्वे ॥४॥ उक्तम्-'तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि’ ‘पञ्चविंशतेरूद्ध द्वादशा लं नेत्रम्' इति। तानि नेत्राणि मुद्गादिप्रवेशार्हायछिद्राणि वात्त तन्मध्ये प्रवेश्य पिहितानि स्थापयेत् । सुश्रुते च–'कङ्कश्येनवदिपत्रनाडीतुल्यप्रवेशनि मुद्गमाषकलायमात्रस्रोतांसि विदध्यात् नेत्राणि' इति । यथावय इति। पुरुषस्य यथावयस्तथा तस्याङ्गुष्ठप्रमाणपरिणाहो मूले कनिष्ठाङलि प्रमाणपरिणाहोऽग्रे नेत्रस्य काय। सुश्रुते च–'कनिष्ठिकानामिकामध्यमा
लिपरिणाहान्यग्रे' सांवत्सरिकाष्टद्विरष्टवर्षाणां यथाक्रममिति। ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णान्यकर्कशानि गुड़िकामुखानि सर्वाग्रभागो मसण. वत्तलाकाराणि तानि नेत्राणि कुर्यात् । त्रिकर्णिकाणि यथा कुर्यात् तदाहस्यादित्यादि। नेत्रस्याने सर्वाङ्गस्य चतुर्थभागे त्वेका कर्णिका कार्या, पायोरभ्यन्तरे तावन्मानाधिकप्रवेशनिवृत्त्यर्थम् । नेत्रस्य मूले स्थूलपदेशे द्वे कणिके काय, तत्र वस्तिबन्धनार्थम् । सुश्रुते च-'नेत्रमूले अध्याडले सार्भाहले त्वेका द्वाङले चापरा कर्णिका। नेत्रस्याने अद्धैतृतीयालसन्निविष्टपदेशे पुनरकेत्यर्थेऽअऽध्यद्धालद्वाङ्गलार्द्धतृतीयाङ्गुलसन्निविष्टकर्णिकाणि' इति ॥४॥ सक्तं हि सुश्रुते-“कोलास्थिमावच्छिन्द्रम्" इति। कर्कन्धुशब्देन च शृगालवदरी स्वल्पा गृह्यते, बृहदबदरीग्रहणे तु कनिष्ठाप्रमाणाने तत्वहनं नार्हति । केचिदेवं विरोधं पश्यन्तः वदरास्थिमजानमिह कर्कन्धशब्देन प्राहयन्ति । सतीनो वर्तुलकलायः। वाऽपिहितानीति द्रव्यान्तरप्रवेशनिरासार्थ वाऽपिहितमुखानि कर्त्तव्यानि। यथावय इति यस्मिन् वयसि योवं विहितम्, तद्वयस्थस्यैवाङ्गष्टकनिष्ठाभ्यां यथासङ्घय मूले ने च तुल्यपरिणाहं नेत्रं कर्त्तव्यम् ।
जूनीत्यादिना नेत्रगुणमाह। लक्ष्णानीत्यकर्कशानि। गुड़िकामुखानीत्यनेन वर्तुलमुखतया भतीक्ष्णमुखतां दर्शयति । कर्णिकाऽने एका कर्त्तव्या नेतस्यान्तःप्रवेशनिरासार्थम् । वस्तिनिबन्धने इति वस्तिनिवन्धनप्रयोजनके ॥ ४ ॥
For Private and Personal Use Only