________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः]
सिद्धिस्थानम्।
३६६१
तत्र श्लोकाः। इति पञ्चविधं कर्म विस्तरेण निदर्शितम्। येभ्यो यदहितं यस्मात् कर्म येभ्यश्च यद्धितम् ॥ न चैकान्तेन निर्दिष्टमेकान्तेन समाश्रयेत् । खयमप्यत्र भिषजा तक्यं बुद्धिमता भवेत् ॥ उत्पद्यते हि सावस्था देशं कालं बलं प्रति। यस्यां कार्य्यमकार्य रयात् कर्म कार्यश्च गहितम् ॥ छर्दि हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते । अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां वस्तिकर्म च ॥
जितीयोक्तं कर्त्तव्यम्। प्रीष्मादिष्वेव कालविशेषेष्वौधण्यादिप्रतिक्रियां दर्शयन्नाइ-प्रीष्मेषु पूर्वाह्न इत्यादि ॥ २१॥
चक्रपाणिः-अध्यावार्थसंग्रहमभिधाय वमनायविषयत्वेन तथा वमनादिविषयत्वेन च प्रतिपादिते वमनादिनिवृत्तिप्रवृत्तिनिश्चयं निष धयन्नाह-न चकान्तेनेत्यादि । अभिनिविशेदिति निश्चय कुर्य्यात् । तमित्यनुक्तमूहनीयम्। बुद्धिमतेतिवचनेन भबुद्धिमतामनुक्तोहं निषेधयति । सकं हि-'बुद्धिमतामूहापोहविसर्गावल्पबुद्धेस्तु यथोक्तावगमप्रमाणमेव श्रेयः।" अथ किमर्थ यथोक्तागमप्रमाणमेव श्रेय इति, किमर्थं यथोक्त एकान्ततावधारणं न कर्त्तव्यमित्याह-उत्पचते होत्यादि। देशकालबलं प्रतीति देशादिभेदकृतेत्यर्थः। कार्यमकार्य स्यादिति कर्तव्यतयोक्तमेव करणीयं स्यादिति तथा वर्जितञ्च यत् कर्म, तत् कार्यक्ष । अवस्थाविशेषात् तु निषिद्धस्यैवावस्थावशात् क्रियमाणस्य धमनादेरुदाहरणमाह-छहि ह द्रोगेत्यादि। स्वे चिकित्सित इति हिचिकित्साभ्याये। यस्य चावस्थां प्राप्य निर्दिष्टमित्यनेन अवस्थाविशेष एव निषिद्धविधानमुत्सर्गापवादत इत्याविरोधं दर्शयति । एवमन्यताप्यपवादविषयवमनादिविधानमवस्था
४५९
For Private and Personal Use Only