________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४२
चरक-संहिता। [ कल्पनासिद्धिः अधःशरीरोदरबाहुपृष्ठ-पाश्र्वेषु रुक् रूक्षखरश्च वर्चः। ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासिते स्युः ॥२८॥ हृल्लासमोहक्कमसादमूर्छा विकर्तिका चात्यनुवासिते स्युः ॥२६॥ त्रीन् यस्य यामाननुवर्तते हि स्नेहो नरः स्यात् स विशुद्धदेहः ।
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन् ॥३० द्विःषण्मताः कर्मसु वस्तयो हि काले ततोऽद्धेन तथा च योगे। सान्वासना द्वादश वै निरूहा प्राक् स्नेह एकः परतश्च पञ्च ॥ ___ गङ्गाधरः-असम्यगनुवासनलक्षणमाह-अधःशरीरेत्यादि । एतानि लिङ्गान्यसम्यगनुवासिते ॥२८॥
गङ्गाधरः-अत्यनुवासनलक्षणमाह-हल्लासेत्यादि । मूच्छन्तिं बहुवचनान्तमेकपदम् । अत्यनुवासितेऽनुवासनातियोगे ॥२९॥ ... . गङ्गाधरः- सम्यगनुवासने स्नेहस्थितिकालमाह-त्रीनित्यादि। यस्यानु. वासने दत्तः स्नेहस्त्रीन् यामान् दानादनु वर्तते तिष्ठति, त्रियामं स्थिता प्रत्येति, स नरो विशुद्धदेहः स्यात् । आश्वागते स्नेहे पुनरनुवासनवस्तिविधेयो दयः। कस्मात् १ हि यस्मात् स्नेहोऽतिष्ठन् न स्नेहयति ॥३०॥
गङ्गाधरः-वस्तिसङ्ख्यामाह-द्विषहित्यादि। द्विःषड़िति द्वादश वस्तयः। कम्पसु चिकित्सितकर्मसु । इति कर्मवस्तिः। तथा काले वस्तिस्यतोढेन षड्वस्तयः, योगे च तथा?न षड वस्तयः स्युरिति । तद विगोति सान्वासना असतामति सङ्ग विना। रक्तादयो धातवः । स्वप्नानुवृत्तिनिंद्रानुवृत्तिः। सृष्टा इत्यबद्धाः । अध इस्यायनुवासनायोगलक्षणम्। रूक्षखरता चात शरीरस्यास्नेहनादेव । हल्लासादि असम्यग्योगलक्षणम् ॥ २५-२९॥
चक्रपाणिः- ततस्नेहप्रत्यागमनकालमाह-यस्येत्यादि। यामानिति प्रहरान् । स विशुद्ध ने इति 'स' अनुवासनयोगप्रयोगसम्यगयोगादनुवासनव्यापत्तिरहित इत्यर्थः। भाश्चामते इति शीघ्र प्रत्यागते। अन्य स्तु विधेय इति तदैवान्यः स्नेहो देयः । पुनः स्नेहदामोपपत्तिमाहस्नेहो न स्नेहयति यतिष्ठन्निति ॥ ३०॥
पक्रपाणिः-सम्प्रति सङ्ख्यापनस्योत्तरविशेषमाह-त्रिंशदित्यादि। कर्मकालयोगसंज्ञा यथाक्रमं त्रिंशत्षोडशाश्वस्तिसमुदयेषु ज्ञेया। कारस्ततोऽनेत्यस शब्दो न सम-भक्ति वचनः, वेन त्रिंशद पोदशभागा भवन्ति । सान्वसना इत्यादिना कम्तादीनां निकहानुवासन
For Private and Personal Use Only