________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६३२
चरक संहिता। ( कल्पनासिद्धि दुदि ते स्फोटककोठकण्डू-हृत्खाविशुद्धि रुगात्रता च । तृण्मोहमू निलकोपनिद्रा-बलातिहानि मितेऽति विदयात् ॥ स्रोतोविशुद्धीन्द्रियसंप्रसादौ लधुत्वमूोऽग्निरनामयत्वम् । प्राप्तिश्च विपित्तकफानिलानां सम्यग् विरिक्तस्य भवेत् क्रमेण॥ स्यात् श्लेष्मपित्तानिलसंप्रकोपः स्वेदोऽल्पवहिगुरुगात्रता स्यात् । तन्द्रा तथा छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्त ॥ कफास्त्रपित्तक्षयजानिलोत्थाः सुप्ताङ्गमईक्लमवेपनायाः । निद्राबलाभावतमःप्रवेशाः सोन्मादहिकाश्च विरेचितऽति ॥१०॥ लघुत्वे च लक्ष्यमाणे सम्यग्वमितो दृष्टः। दुश्छहित इत्यादि। अयोगयुक्तवमिते स्फोटकादयः स्युः। तृण्मोहादीनि अतिवमिते विद्यात् ॥९॥ ___ गङ्गाधरः-सम्यग्विरेकलक्षणमाह-स्रोत इत्यादि। ऊर्जाऽमिर्षसकाम् जाठरोऽग्निः सम्यग्विरिक्तस्य भवेत्। विपित्तकफानिलानां क्रमेण प्रातिध सम्यग्विरिक्तस्य लक्षणमिति। स्यादित्यादि दुर्विरिक्तलक्षणम्, न च वातानुलोम्यमिति। कफास्र त्यादिनाऽतिविस्क्तिलक्षणम्। कफादिकोत्थाः सुप्त्यादयः॥१०॥ कफादूर्द्धगतं यदा पित्तं भवति, तदा तु पित्तागमनेऽपि सति न शुद्धिः, किन्तु यदैवामाशयाधो. भागगतं पित्तं वमनमानयति तदैव शुद्धिः, तत् पित्तानयनच कफानयनानन्तरमेव मवति। एवं सम्यककृतविरेचनलक्षणेऽपि क्रमादितिपदस्यार्थोऽत्र व्याख्येयः। श्छाईत इत्याद्ययोगकृतवमनलक्षणम् । तृण्मोत्यायति कृतवमनलिङ्गम् । अत्र आदिशब्देन वर्णस्वरादिग्रहणम् । निद्रातिहानिश्वासानिलकोपकृत व ॥९॥
चक्रपाणिः-स्रोतीविशुद्धीत्यादि सम्यगविरचनलक्षणम् । ऊर्जाऽग्निरिति पटुरग्निः। अनामयत्वमिति विरेचनजेतव्यदोषज नितविकारव्यपगमः । प्रातिश्चेत्यादिग्रन्थार्थः स्थानान्तरे व्याख्यात एव । स्यादित्याययोगकृतविरेकलक्षणम् । न च वातानुलोम्यमित्यर्थः । कफान त्यादि विरेकातियोगलक्षणम् । आयशब्दः कफादिभिः प्रत्येकं सम्बध्यते ॥ १० ॥
वस्मदिहानिर्बमनेऽति च स्वादिसि चक्रभृतः पाठः।
For Private and Personal Use Only