SearchBrowseAboutContactDonate
Page Preview
Page 1398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म भण्यायः सिद्धिस्थानम्। ३६२७ स्नेहोऽनिलं हन्ति मृदं करोति देहे मलानां विनिहन्ति सङ्गम् । स्निग्धस्य सूक्ष्मेष्वयनेष लीनं स्वेदस्तु दोषं नयति द्रवत्वम्॥४॥ ग्राम्यौदकानूपरसः समांसैरुत्क्लेशनीयः पयसा च वम्यः। रसस्तथा जाङ्गलजैः सयूषैः स्निग्धैः कफावृद्धिकरैविरेच्यः॥ गङ्गाधरः-स्नेह इत्यादि। मृदु देहं करोति देहे मलानां सई विनिहन्ति । स्वेदगुणमाह-स्निग्धस्येत्यादि। पञ्चकाङ्गस्नेहस्वेदगुणानुक्त्या पूवकल्प नाया उत्तरमुक्तम् ॥४॥ : गङ्गाधरः-अथ पञ्चसु क्रमश्च क इतिप्रश्नस्योत्तरमाह-ग्राम्येत्यादि। यो वम्यः स ग्राम्यादिरसादिभिरुत्क्लेशनीयः। यो विरेच्यः स जाङ्गलजरसादिभिः स्निग्धः कफाढद्धिकरः कफस्य न वृद्धिकराणि यानि जाङ्गलजरसादीनि तरुतलेशस्नेहप्रयोगेण सप्तदिनोपयुक्तेन स्नेहनं न वृत्तम्, सा मात्रा सात्म्यीमूतव, अधिकमाता या साम्यतां न गता, सा सप्तरात्रात् परेगापि कर्त्तव्यैव। वैद्यास्तु सप्तराबादस्निग्धे पुरुष किश्चित् विश्रामं कृत्वा पुनरधिकमात्रया स्नेहं प्रयुञ्जते। एतच्च सपहस्नेहनं सप्तरातस्नेहनञ्च मृडकरकोष्ठविषयभेदेन। यदुक्तम्,-'मृदुकोष्ठस्त्रिरात्रेण स्निपत्यच्छोपसेवया। स्निह्यति करकोष्ठस्तु सप्तरात्रेण मानवः" इति । ननु यदि करकोष्ठस्तु सप्तरात्रेण स्निह्यतीति व्यवस्था, तत् कमिह नातः परं स्नेह नमादिशन्ति' इत्यनेन सप्तरात णाप्यस्नेहनमुच्यते। ब्रमः-सत्यम्, करकोष्ठः मप्तरात्र व स्निह्यति, परं क्रूरकोष्ठतामपेक्ष्य कृतया स्नेहमालया स्निह्मति, यदा तु हीनमाला प्रयुज्यते, तदा सप्तरावेगापि न स्निह्मति। यदुक्तं तन्वान्तरे-"विषड् नवरात्रेण स्नेहपामं विधीयते" इत्यनेन सप्तरातादूई मपि स्नेहनं विहितम्, तदाचार्यानभिमतमेव, किंवा, समबाढ मसाम्यभूताऽधिकमावाप्रयोगाभिप्रायेण तद् वर्णनीयम् । अव च सप्तरालाई स्नेह प्रयोगस्य निषेधात्, लबहादाक प्रयोगस्य वा निषेधात सद्यः स्नेहप्रयोगेणेकदिनेनापि स्नेहनमजानीत इति व वते। मध्यकोष्टान्तरं प्रति स्नेहनप्रकर्षकालो यद्यपि नोक्तः, तथापि मध्यविधया पञ्चदिनेन मध्यकोष्ठस्य स्नेहनं ज्ञेयम्। यत् तु कैश्चित् "मृदुकोष्ठ प्रति बहादूई न स्नेहमं कर्तव्यं सात्म्यीभावादिति चार्थी लभ्यते” इति व्याख्यायते, तन्न नः प्रोणाति, यता साल्यीभावः सप्तदिनानि व्याप्य निवर्त्यतयैवाचाय्यणोक्तः, तेन अत्यल्पमात्रामयुक्तेन स्नेहेन महात् यदि न स्नियति मृडकोष्ठः, तदाऽधिकदिनान्यपि तत्र स्नेहः कर्तव्यः ॥३॥ पक्रपाणि:-एवं संशोधनाङ्गस्नेहफलमाह-स्नेहोऽनिलं हन्तीत्यादि। स्नेहपूर्वकस्वेद. फलमाह-स्निग्धस्येत्यादि । सूक्ष्मेष्विति सूक्ष्मेष्वपि ॥ ४॥ पापाणिः-सम्मति स्निग्धस्य वामनीयस्य वमनानुगुणं विरेचनीयस्य च विरेचनानुगुणं भोजन प्रथगाह-प्राम्यौद केत्यादि। रसैस्तथेत्यादिना विरेचनीयस्याहार विधानम्। भला प उनके शनीय For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy