________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६२२
चरक संहिता |
[ दन्तीवन्तीकरूपः
द्रवप्यनुक्ते तु सर्व्वत्र सलिलं मतम् । यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः ॥ ६१ ॥ जलस्नेहौषधानान्तु प्रमाणं यत्र नेरितम् । तत्र स्यादौषधात् स्नेहः स्नेहात् तोयं चतुर्गणम् ॥ ६२ ॥ पलानां द्वे शते सार्द्धं प्रथमः साहसः स्मृतः । मध्यमः पञ्चभिनयः सहस्रन्त्वेव चोत्तमः । इति । अत्रान्यत्रोक्तमपि चानुमतमप्रतिषेधात् तद् यथा-न द्वगुण्यं तुलामाने पलोल्लेखागते तथा । रक्तिकादिषु मानेषु यावन्न कुड़वो भवेत् । शुष्के द्रवायोश्चापि न द्वगुण्यं तथेष्यते । सर्पिःखण्डगुड़ क्षौद्र-क्षीरतलासवादिषु । अष्टौ पलानि कुड़वो नारिकेले तथव च । प्रस्थादिमानमारभ्य द्रवाई द्विगुणं स्मृतम् ॥ वासानिम्बपटोल के तकिबला कुष्माण्डकेन्दीवरी, वर्षाभूकुटजाश्वगन्धसहिते द्वे पूतिगन्धामृते । मांसं नागवला सहाचरपुरौ हिडाईके नित्यशः, ग्राह्यास्तत्क्षणमेव न द्विगुणिता ये चेक्षुजाता घनाः ॥ वासाकुदजकुष्माण्ड - शतपुत्री सहामृता । प्रसारण्यश्वगन्धा च नागाख्या च बला तथा । नित्यमार्द्राः प्रयोक्तव्या न तासां द्विगुणं भवेत् इति । अनुक्ते इत्यादि । परिमाणस्यानुक्तौ तुल्यं मानम् ॥ ६० ॥
गङ्गाधरः- द्रवेत्यादि । यत्र यत्र द्रवद्रव्यकायैमनुक्तं तत्र सलिलं मतम् । यत्र च पादनिर्देशस्तत्र चतुर्थभागकभागः, स एव पादः स्मृतः ॥ ६१ ॥
गङ्गाधर - स्नेहपाकेऽनुक्ते द्रवकल्कस्नेहमाने परिमाणमाह- जलेत्यादि । जलेति द्रवद्रव्यमात्रमुपलक्ष्यते । आपधमिह कल्कद्रव्यम् । यत्र जलादीनां प्रमाणं नेरितं तत्र खल्वोषधात् कल्काच्चतुर्गुणः स्नेहः, स्नेहाच्चतुर्गुणं तोयमिति द्रवद्रव्य मिति ।। ६२ ।।
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यम् । उक्तं हि अन्य - 'वासाकुटजकुष्माण्ड शतपतीसहामृताः । प्रसारण्यश्वगन्धा शतपुष्पासहाचराः । नित्यमार्द्राः प्रयोक्तव्या न तेषां द्विगुणो भवेत्' इति । एतेषाञ्च द्वैगुण्यं कृत्वा मानस्य वारद्वयग्रहणं कर्त्तव्यमित्यर्थः ॥ ५९–६१ ॥
चक्रपाणि: - 'यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः" इत्यस्यार्थो लोकत एव सिद्धः । तथापि स्पष्ार्थं पुनराभधायते । जलस्तहीपधानामित्यादौ औषधात् स्नेहश्चतुर्गुण हात कल्काद स्नेहगुणः । स्नेहात् तोयं चतुगुणमांत तोयशब्दस्य द्रवोपलक्षणत्वाद् द्रव चतुर्मुयमिस्यर्थः । यक्ष तु विशिष्ट मानं जलादीनामुक्तं तस तथैव कत्तव्यं 'नि ईष्ट' यत् तदेव ' इति वचनात् ॥ ६२ ॥
For Private and Personal Use Only