SearchBrowseAboutContactDonate
Page Preview
Page 1367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६६ चरक-संहिता। [सप्तलाशचिनीकरका सप्तलाशङ्खिनीकल्पे त्रिंशदुक्ता नवाधिकाः । योगाः सिद्धाः समस्तानामेकशोऽपि च ते हिताः॥६॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने सप्तला शशिनीकल्पो नाम एकादशोऽध्यायः ॥११॥ त्यादि। कषायादौ दश योगाः । मैरेयादौ षट् । तैले षट् । सर्पिषि अष्टौ। मदा पञ्च । लेहास्त्रयः। कम्पिल्लके त्वेकः। इति नवाधिकास्त्रिंशद योगा उक्ताः ॥९॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । कल्पस्थाने सप्तमे तदेकादशाध्यायेऽत्र तु। सप्तलाशङ्खिनीकल्पे वैद्यगङ्गाधरेण तु । कृते जल्पकल्पतरो कल्पस्थाने तु सप्तमे । स्कन्धे एकादशाध्याय-जल्पशाखा समापिता ॥११॥ भक तथा दन्तीद्ववन्त्योश्च कषायेणाजगन्धायाः। गौड़ः कार्योऽजशृङ्गया वा रसैः सुखविरेचनः इयनेनोक्तस्य गौड़ारिष्टस्य दन्तीद्रवन्तीकल्पोक्तस्य विधानमतिदिशति ॥६-८॥ पापाणि:-कषाया इत्यादिसंग्रहो व्याकृतः ॥९॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितावामायुर्वेददीपिकायां घरकतात्पर्यटोकायां कल्पस्थानव्याख्यायां सप्तलाशङ्खनीकल्पो नाम एकादशोऽध्यायः॥ ११॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy