________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६२
चरक-संहिता। सप्तलाशङ्खनीकल्पः मैरेयदधिमण्डाम्लैः सौवोरकतुषोदकैः। सीध्वा चाप्येष कल्कः स्यात् सुखं शोधविरेचनम् ॥ ४॥ तैलं विदारीगन्धादाः पयसि कथिते पचेत् । सतलायड्डिनीकल्के त्रिवृच्छामाईभागिके। दधिमण्डेन संनीय सिद्धं तत् पाययेतं च । शङ्खिनोचूर्णभागो द्वौ तिलचूर्णस्य चापरः। हरीतकीकषायेण तत् तैलं पीड़ितं पिबेत् ।
अतससिर्षपैरण्ड-करञ्जष्वेष संविधिः॥५॥ प्रयोजयेत् । तत्र कोषाम्र ओड़िआम्रः। अम्लदाडिमस्य कषायण। बदराम्लमम्लबदरस्य कपायेण । इति कषायैदश योगाः। मैरेयेण दधिमण्डेनाम्ले न काञ्जिकेन सौवीरकेण तुषोदकेन सीध्वा चापि सह तयोरक्षमात्र पिण्डं प्रसन्नालवणायुतं हृद्रोगादिषु प्रयोजयेदिति षट्। इति षोड़श योगाः॥४॥
गङ्गाधरः-तैले षड़ाह-तलमित्यादि। विदारीगन्धादाः शालपादिभिः पश्चमूलैः स्वतन्त्रेऽभिहितखात्। परतत्रोक्तैर्नास्मिंस्तन्त्रे विधातुमर्हति कश्चित् योगः। शालपादिभिः कथिते पक पयसि चतुगुणे सप्तला शङ्खिनी चैकैकभागा, श्याममूला त्रिदरुणमूला त्रिवृत् तयोमिलितयोरेकभाग इत्येवं चतुर्णा कल्के तैलपादिके तैलं पचेत् । तत् तैलं दधिमण्डेन सह नीला मेलयिता पाययेत्। इत्येको योगस्तैले। शनिीत्यादि। शङ्खिनीचणेस्य द्वौ भागो, तिलचूर्णस्यैको भागः। मिलितं द्वयं पीड़ित पीडनचक्रण पीड़ितमात्र सद तलं मात्रया हरीतकीकषायेण पिवेदित्यपरस्तैलयोगः। अपरांश्चतुरस्तैलेष्वाहअतसीत्यादि। एष तिलतैलसंविधिरतस्यादितैलेषु । तद्यथा । अतसीतैलम् । भवन्ति । भस यद्यपि मैरेयैक्षव न कषायौ, तथापि बहुक्षायान्तर्गतत्वात् कपायावेव वक्तव्यौ। संग्रह.कषाया दशषडित्यनेन व्यपदिष्टा माराशिन्यायात् । षायशब्देन बलकषायोऽभिप्रेतः। कर्कम्भूकोलबदरशब्देन त्रिप्रकारबदरग्रहणम् ॥ ४॥
पाणि-तलमित्यादिना प्रथमतैलयोगः। तिवृच्छयामार्द्धभागिक इति सप्तलाशविनीबल्कयोरदभागेन विवृच्छयामाकलको देवः। शङ्खिनीत्यादिना पञ्च तैलयोगानाह, एवं षट तलयांगा भवन्ति । तलं तत् पीडितमिति शङ्खिनोचूर्ण तिलचूर्ण हरीतकीकषायेण.सन्धाय पीड़ित तत् तल पिबेदिति । अतस्यादिप्वेष संविधिरिति वचनेम तिलस्थानेऽतस्यादीनां प्रयोग वियत ॥५॥
For Private and Personal Use Only