________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः कल्पस्थानम् ।
३५५५ तत्र श्लोकः। कषाये नव चूर्णे च पञ्चोक्ताः सलिले त्रयः।
कुशरेऽष्टादश प्रोक्ता योगाः कल्पे तु वत्सके ॥७॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने वत्सककल्पो
नाम पञ्चमोऽध्यायः॥५॥ गङ्गाधरः-तत्र श्लोकः। कषाये नवेत्यादि । स्पष्टम् । अग्निवेशकृते तत्रे चरकप्रतिसंस्कृते। अमाप्ते तु दृढ़वल-प्रतिसंस्कृत एव च। कल्पस्थाने वत्सकस्य कल्पेऽध्याये तु पश्चमे। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। कल्पस्थाने सप्तमे तु स्कन्धेऽध्याये च
पश्चमे । वत्सककल्पजल्पाख्या शाखेयं पश्चमी मता ॥५॥ पाणिः-कृशरेणेत्यादिना कृशरयोग उच्यते, अन च इन्द्रयवचूर्णमधिकृतत्वादेवोच्यते । कषायैरिस्यादिसंग्रहश्योको व्याख्यातार्थ एव ॥ ७॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितापामायुर्वेदडोपिकायां घरकतात्पर्यटीकायां कल्पस्थानव्याख्यायां वत्सककल्पो नाम
पञ्चमोऽध्यायः ॥५॥
For Private and Personal Use Only