________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५१०
चरक-संहिता। [योनिध्यापचिकित्सितम् अपाने विगुणे पूर्व समाने मध्यभोजनम्। व्याने तु प्रातराशाधमुदाने भोजनोत्तरम् ॥ वायो प्राणे प्रटुष्टे तु मासे प्रासान्तरिष्यते।
श्वासकासपिपासासु त्ववचार्य मुहुर्मुहुः॥ भुक्तमध्यम्, तृतीयो भुक्तात् पश्चात् । चतुर्थों मुहुम्मुहुः। पञ्चमः सामुद् सम्पुटकं द्वयोराहारयोर्मध्ये काले । षष्ठो भक्तसंयुक्तम् । सप्तमो ग्रासे। अष्टमो प्रासान्तरे। प्रातनिरन्नं पथ्यादियुक्तमिति द्वौ कालौ पूर्वमुक्तौ। तविषयमाह-अपान इत्यादि। अपाने वायो विगुणे पूर्व प्रागभक्ताद् भैषज्यं सेव्यम् । समाने विगुणे मध्यभोजनं भोजनमध्यकाले। व्याने विगुणे भातःकाले आशाधमौषधमाश्यमादा लेहंत पेयम्। उदाने विगुणे भोजनोत्तरम्
औषधमाधम् । प्राणे वायो प्रदुष्टे तु ग्रासे ग्रासान्तः प्रतिग्रासमध्ये । कालद्वयमुच्यते । यथा प्रातर्निषिद्धं तथा प्रातर्भोजन तथा पश्चादिस्यनेम च कालद्वयं प्रातर्भोजमोत्तरम् अपरस्तु सायं भोजनोत्तरम् । कालच मध्यभुक्तन्तु यदई भुक्तवा उपयुज्यते पश्चात् पुनर भुज्यते । मुहुर्भुकं नाम यद् भोजनसमये प्रतिक्षणं योज्यम् । सामुद्ग नाम यदशस्य भादावन्ते च समुद्रवत् भाचरणं तत् सामुद्गमभिधीयते। भुक्तमिति पदं भुक्तादावित्यादिभिः प्रत्येक सम्बध्यते। सम्भुक्तं नाम यदन्नेन संयोगामिश्रितं भुज्यते। प्रासान्तरे तु भुक्तं नाम यत् प्रासादनुभुज्यते ; अन्ये तु प्रासमासान्तरे इति पठन्ति एक भेषजकालं अतिभुक्तमिति ।......... कालान्तरमभिधाय देशोषधकालपूरणं कुर्वन्ति अतएव वायौ प्राणे दुष्टे तु मासे मासान्तरे इष्यत इति वचनेन भाचार्येण एक एव काल उक्तः। स प्रासस्य प्रासान्तरमध्ये यदौषधं तत् प्रासान्तरमुच्यते। भुक्तभुक्तस्य........ उपेक्ष्य प्रासमपेक्ष्य भोजनमिति बोधनात् गृहीतकालः पड़ विधः। एवं व्यवस्थिते अपाने विगुणे इत्यादि पुनर्व्याक्रियते । एते च कालाः यद्यपि रोगविशेषविषयतया विहिताः, तथापि भेषजस्यैवामी अनपानादिविधेयस्य काला भवन्ति । अपानवैगुण्यादयस्तु गवाः इह भेषजविशेषतयोपदर्शनार्थम्। यदौषधं तस्य पूर्वम् अर्थात् पूर्वकाल इत्यादि अर्थो बोद्धव्यः। थस्तु ज्याध्यपेक्षः कालः स ब्याध्यवस्थारूप इह वक्तव्य इति विशेषः। औषधमित्यादिना औषधं संस्कृतमनुपयुज्यते, भलघु लघु वा तत् सम्भुक्तशब्देन उच्यते। ये तु प्रासे प्रासान्तर इति पठन्ति तेन प्रासे ग्रासान्तरे च भैषज्योपयोगेन कालद्वयमाहुः। संयुतमिति सम्भोज्यमित्यस्यैव विशेषणं वर्णयन्ति ।
For Private and Personal Use Only