________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श भध्यायः चिकित्सितस्थानम्। ३४५७
पश्चाद वाते क्रियां कुर्याद वातरक्तप्रसादनीम्। गम्भीररक्तमाकान्तं स्याच्चेद वा तद् विवर्जयेत् ॥ ५० ॥ रक्तपित्ताधिके त्वामात् पाकमाशु नियच्छति । भिन्नं च्यवति वा रक्त विदग्धं पूयमेव च ॥ तयोश्चिकित्सां व्रणवत् भेदशोधनदारणैः छ । कुर्य्यादुपद्रवाणाञ्च क्रियां खां खां चिकित्सया ॥५१॥
तत्र श्लोकाः। हेतुः स्थानानि मूलञ्च यस्मात् प्रायेण सन्धिषु। कुप्यति प्राक् च तद्रूपं द्विविधस्य च रक्षणम् ॥ पृथग् भिन्नस्य लिङ्गश्च दोषाधिक्यमुपद्रवाः।
साध्यं याप्यमसाध्यश्च क्रिया साध्यस्य चाखिला ॥ कफमेदसोः क्षपणे सति पश्चाद् वाते वातरक्तप्रसादनी क्रियां कुर्यात् । गम्भीरेत्यादि । वातरक्तं गम्भीररक्तं चेदाक्रान्तं स्यात् तदा तं विवर्जयेत् ॥५० .. गङ्गाधरः-रक्तेत्यादि। रक्तपित्ताधिके तु आमादपकलादाशु पाकं नियच्छति। पक भिन्नं वातरक्तं रक्तं वा च्यवति। तच्च विदग्धं पर्व सत् पूयमेव च च्यवति। तयोरामं रक्तच्यावकं विदग्धं पूयच्यावकमित्येतयो. श्चिकित्सां व्रणवद भेदशोधनदारणः कुर्यात्। उपद्रवाणाश्चास्वमारोचकादीनां चिकित्सया खां खां क्रियां कुर्यादिति ॥५१॥ माह-व्यायामेत्यादि। एतक्रियोत्तरकालीनं कर्तव्यमाह-पश्चावात इत्यादि। कफमेदोवृत एव निर्जितकफमेदसि वाते वातरक्तप्रसादनी क्रिया कार्य्या, भत्रैवोक्ता स्नेहप्रयोगादिका। वातविकारस्वात् वातव्याधिकित्सित जनयेत्। एतच्च वातेन गम्भीर एव वातरक्त प्रायो भवति इति वर्शयितु गम्भीर इति कृतम् । गम्भीरानुगते हि वातरक्त रक्त बहुलमाकान्तं रकस्य हि रकाधारा त्वक स्थानं तेन रनावसेचनमाचरेदिति ॥ ४९ । ५०॥
चक्रपाणिः-रक्तस्यावस्थिक विधिमाह-रक्त.त्यादि। रक्तवृद्धया पित्तवृद्धया चेति रकपित्तातिवृदया पाकं नियच्छति वातरक्तमिति शेषः । तयोरित्यादि । वृद्धपित्तवृद्धरतकृतपाकयोः वातरक्कयोचिकित्सामतिदिशमाह व्यधेत्यादि। उपद्रवचिकित्सामाह-कुर्यादित्यादि ॥ ५९॥
• व्यशोधनवारणैरिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only