________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४३४
चरक संहिता |
उत्तानमथ गम्भीरं द्विविधं तत् प्रचच्यते । त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्रयम् ॥ कण्डूदाहरुजायाम-तोदस्फुरणकुञ्चनैः । अन्विता श्यावरक्ता त्वक् वा ताम्रा तथोच्यते ॥ गम्भीरे श्वयथुः स्तब्धः कठिनोऽथ भृशार्त्तिमान् । श्यावस्ताम्रोऽथवा दाह तोदस्फुरणपाकवान् ॥ रुग्विदाहान्वितोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु । छिन्दन्निव चरत्यन्तं वक्रीकुव्वैश्च वेगवान् ॥ करोति खजं पङ्गं वा शरीरे सर्व्वतश्चरन् । सव्वै रितु विज्ञेयं वातासृगुभयाश्रयम् ॥ ६ ॥
कार्ण्य शरीरस्य । यदि कुत्रचित् क्षतं भवति तदा तत्रातिरुग् भवति । सन्धिषु रुग्भूला भूला नश्यति ॥ ५ ॥
गङ्गाधरः- उत्तानमित्यादि । लगाद्याश्रितमुत्तानं गम्भीरन्तु मेदोमज्जा - द्यन्तराश्रयम् । तत्रोत्ताने लक्षणमाह- कण्डूदाहेत्यादि । वाहे उत्ताने वातरक्त व कण्ड्रादिभिरन्विता श्यावरक्ता च भवति तथा ताम्रवर्णा चोच्यते । गम्भीर इत्यादि । गम्भीरे वातरक्ते यः श्वयथुः स स्तब्धादिः स्यात् । वायुस्तु सन्धिषु चास्थिषु मज्जसु च छिन्दन्निव चरति । वेगवानन्तं करपादाङ्गुलीप्रभृत्य वक्रीकुर्व्वन् खञ्जं पाहल्यं वा सर्व्वतश्चरन् करोति । सबैरित्यादि । कण्डादेतदन्तः सर्व्वरुिभयाश्रयं उत्तानगम्भीराश्रयं वाताटक विशेयम् ॥६
चक्रपाणिः - अवगाढानवगाढचिकित्साभेदार्थमाह – उत्तानमित्यादि । अन्तराश्रयमिति वहमांसव्यतिरिक्तगम्भीरधात्वाश्रयम् । सर्वैर्लिङ्गेरिति । उत्तरवर्गाभ्युक्तैर्मिलित्वा भयच तृतीयः प्रकारः, वाह्याभ्यन्तरप्रकारो वेति कृत्वा रोगसंग्रहे द्विविधं वातशोणितमुक्तम् । उत्तानमंगाढमित्येके भाषन्ते । तत् तु न सम्यक्, कस्मात् १ कु.ष्ठवदुत्तानं भूत्वा कालान्तरेण अवगाढं भवतीत्यनेन भद्वैविध्यं सिद्धम् । तदा आचार्ययोः परमात्मयोः सुश्रुताग्निवेशयोः एकस्यापि अप्रामान्यं न सङ्गतमति कृत्वा अविरोधमत व्याख्यास्यामः । तथाहि सुश्रुतेनोक्तम् । द्विविधं बातशोणितसानमवगाचेत्येके भाषन्ते तत् तु न सम्यक् । तद्धि कुष्ठवदुत्तानीभूत्वा कालान्तरेणावगाढीभवति तस्मा द्विविधम् । उत्तानं वातशोणितं कुष्ठवद् गम्भीरं भवतीत्युच्यते । न तु सर्व्वमेव उत्तानं भूत्वा गम्भीरं भक्तीति प्रतिज्ञायते । तेन यो च ते उत्तानमेवावतिष्ठते तं प्रति सुभुत
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ वातरक्तचिकित्सितम्