________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४३२
चरक संहिता |
31
विरुद्धाध्यशनकोध - दिवास्वप्नप्रजागरैः प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् । अचंक्रमणशीलानां कुप्यते वातशोणितम् ॥ अभिघातादशुद्धाच्च प्रदुष्टं शोणिते नृणाम् । कषायकटुतिक्तानां रूक्षाणामतिभोजनात् ॥ हयोष्ट्रखरयानाम्बु- क्रीडाप्लवनलङ्घनैः । उष्णे चात्यध्वगमनाद् व्यवायाद् वेगनिग्रहात् ॥ वायुविवृद्धो वृद्धेन रक्तेनावरितः पथि । कृत्स्नं संदूषयेद् रक्तं तज्ज्ञ यं वातशोणितम् ॥ खुड्ड' वातबलासाख्यमाढ्यवातञ्च नामभिः ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ वातरचिकित्सितम्
तिलकल्कः । सुकुमारा मृदुदेहावयवास्तेषां मिथ्याहारादीनाम् । अभिघातादित्यादि । अभिघाताशुद्धिभ्यां नृणां रक्ते दुष्टे कषायादीनामतिभोजनात् हयानादिभिर्विवृद्धो वायु द्धेन रक्तेन पथि वातस्य गमनस्रोतसि आवरितः सन् कृत्स्नं रक्तं सन्दूपयेत् । तद् वातशोणितं ज्ञेयम् । तच्च खुडादिकं नामभिरुच्यते ॥ ३ ॥
For Private and Personal Use Only
भस
चमिलितं सत् वातशोणितोत्पादकं भवति । यत तु कुप्यते वातशोणितमिति अनेन लक्णादीनां घातशोणितकारणत्वमुक्तम्, तद् वातशोणितजनकशोणित दुष्टिकारणात् ज्ञेयम् । अशुद्धेति शुद्धि काळेऽसंशोधनात् । केचिदभिघाताद अशुद्धया चेतिस्थाने अधुना वातवैपम्यमिति पन्ति । अशुद्ध चेति चकारेण लवणादिषु प्रजागरैरित्यन्तं शोणितदुष्टिकारणं समुच्चिनोति । शोणितवातस्य विच्छिय हेतुवर्गपाठेन द्वयोरप्यत स्वतन्त्रं प्रकोपं दर्शयति । उष्णेच जनितात् षम्यात् । वायुरित्यादिना सम्प्राप्तिमाह-वायुः क्रुध्यति स्मेतसि इति म स्वहेतोर्वायुः पुनः शोणिताद्यावरणविशेषेण क्रुद्धः । व्यवहारार्थं तन्त्रान्तरप्रसिद्धसंज्ञाभेदान प्याह- खुडमित्यादि । खुड़देशप्राप्त खुडः । वातस्त्रावरणेन बलमस्य यस्मिन् तत् भोषिक मिति वातबलाशम् । खडशब्देन सन्धिरुच्यते । वातस्यावस्पेन आयानां प्रायो भगकीवि शकरः ॥ १---३ ॥