________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। बातम्याधिचिकित्सितम् वाणीश्वरः प्राणभृतां करोति क्रिया च तेषां निखिला निरुक्ता। तां देशसात्म्यबिलान्यवेक्ष्य
प्रयोजयेच्छास्त्रमतानुसारी ॥ ७८ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्त हदबलप्रतिसंस्कृते चिकित्सितस्थाने वातरोगचिकित्सितं नाम
अष्टाविंशोऽध्यायः ॥ २८॥
गङ्गाधरः-तत्र श्लोकाविति। पञ्चात्मन इत्यादि। पश्चात्मनः पवनस्य। वाणीश्वरः प्राणः। समापयति-अनीत्यादि ॥७८॥
अनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च। अष्टाविंशेऽध्याय एतद्वातरोगचिकित्सिते। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः । चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित सिते । वातरोगिक
जल्पाख्या शाखाष्टाविंशिका मता ॥२८॥
देहधारकरूपस्याविकृतस्य वायोरित्यर्थः। उक्तचिकित्साकरणापेक्षणीयं संग्रहेणाह तामित्यादि । देशाधपेक्षया सूलस्थाने विवृता देशादिभेदेन प्रकरणतया विस्तारिता प्रपञ्चिता ॥ ७॥
इति महामहोपाध्यायचरकचतुरानम-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां वातव्याधिचिकित्सितं
नामाष्टाविंशोऽध्यायः ॥२८॥
For Private and Personal Use Only