________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri k
[वातव्याधिचिकित्सितम
३४२२
चरक-संहिता। सर्वेन्द्रियाणां शून्यत्वं ज्ञात्वा स्मृतिबलक्षयम् । व्याने प्राणावृते लिङ्गं कर्म तत्रोद्ध जत्रुकम् ॥ स्वेदोऽत्यर्थं लोमहर्षस्त्वग्दोषः सुप्तगात्रता। प्राणे व्यानावृते तत्र स्नेहयुक्तं विरेचनम् ॥ प्राणावृते समाने स्युर्जगद्गदमूकताः। चतुःप्रयोगाः शस्यन्ते स्नेहास्तत्र सयापनाः ॥ समानेनावृते प्राणे ग्रहणीपाववेदना। शूने चामाशये तत्र दोपनं सर्पिरिष्यते ॥ शिरोग्रहः प्रतिश्यायो निश्वासोच्छाससंग्रहः। हृद्रोगो मुखशोषश्चाप्युदाने प्राणसंवृते। तत्रोई भागिकं कर्म काव्यमाश्वासनं तथा ॥
गङ्गाधरः-सव्वन्द्रियाणामित्यादि। प्राणायते व्याने सर्वेन्द्रियाणां शून्यत्वं स्मृतिबलक्षयञ्च ज्ञाखा तत्रोद्ध जत्रुकं कर्म कुर्यात्। स्वेद इत्यादि । व्यानाटते प्राणे स्वेदादयः स्युः। तत्र स्नेहयुक्तं विरेचनं काय्यम् । प्राणाहते इत्यादि। समाने प्राणाटते जड़ादयः स्युः। तत्र स्नेहाः पानाभ्यङ्गानुवासननस्येषु चखारः प्रयोगाः स्युः। यापना वस्तिश्च । समानेन इत्यादि। माणे समानेनाते ग्रहण्यादयः स्युः। आमाश्ये २ने स्फीते तत्र दीपन सर्विहितम् । शिरोग्रह इत्यादि। प्राण संकृते उदाने शिरोमहादयः रयुः ।
चत्वारि। उदानायास्तथान्योऽन्यमित्यनेन द्वादशावरणान्युच्यन्ते। तखोदानेन व्यानादीनां सयाणामावरणमिति त्रीणि, तथा व्यानाद्य श्चोदानावरणे त्रीणि, तथा ब्यानेन समानापानावरणौ द्वौ, समानापानाभ्यां ध्यानावरणौ च द्वौ, परिशिष्टयोश्चान्योऽन्यावरणे द्वे, एवं द्वादशावरणानि पूर्वाष्टकयुक्तानि विशतिर्भवन्ति । उल्बणानामिति वृद्धानाम्, किंवा उल्बणानामिति आविष्कृततमानां मिलितानामेतेषां द्विवयादिसंसर्गात् बहुविधमावरणं भवतीति दर्शयति । शिरोग्रह इत्यादिना भष्टावावरणानि प्रायो भावीनि। अनुक्तशेषोपग्रहणार्थमाह। उर्द्ध भागिकं कर्मेति उपयुक्त
For Private and Personal Use Only