________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२०
चरक-संहिता। वातव्याधिचिकित्सितम स्वेदाभ्यङ्गरसक्षीर-स्नेहा मांसावृते हिताः। महास्नेहोऽस्थिमज्जस्थे पूर्ववतसावृते ॥ अन्नावृते तदुल्लेखः पाचनं दीपनं लघु।। मूत्रलानि च मूत्रस्थे स्वेदाः सोत्तरवस्तयः॥ एरण्डतलं वर्चःस्थे वस्तिः स्नेहाश्च भेदिनः।
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत् ॥ प्रमेहघ्नीं वातघ्नी मेदोघ्नी क्रियां प्रयोजयेत्। आमवातलक्षणश्चान्यत्रोक्तम् । -"विरुद्धाहारचेष्टस्य मन्दाग्नेनिश्चलस्य च। स्निग्धं भुक्तवतो ह्यन्नं व्यायाम कुर्चतस्तथा। वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति। तेनात्यर्थ विदग्धोऽसौ धमनीः प्रतिपद्यते। वातपित्तकफैर्भूयो दूषितः सोऽनजो रसः । स्रोतांस्यभिष्यन्दयति नानावोऽतिपिच्छिलः। व्याधीनामाश्रयो ह्येष आमसंशोऽतिदारुणः। युगपत् कुपितावन्तस्त्रिकसन्धिप्रवेशको। स्तब्धश्च कुरुते गात्रमामवातः स उच्यते। अङ्गमद्दोऽरुचिस्तृष्णा चालस्यं गौरवं ज्वरः । अपाकः शूनताङ्गानामामवातस्य लक्षणम्। स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत् । हस्तपादशिरोगुल्फ-त्रिकजानूरुसन्धिषु । करोति सरुजं शोथं यत्र दोषः प्रपद्यते । स देशो रुज्यतेऽत्यर्थ च्याविद्ध इव वृश्चिकैः। जनयेत् सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम् । उत्साहहानि वैरस्यं दाहश्च बहुमूत्रताम् । कुक्षौ कठिनतां शूलं तथा निद्राविपर्ययम्। तृछदि म्रममूश्चि हृदय विड्विबद्धताम्। जाड्यात्रकूजमानाहं कष्टांश्चान्यानुपद्रवान् । पित्तात् सदाहरागश्च सशूलं पवनानुगम् । स्तिमितं गुरुकण्डश्च कफदुष्ट तमादिशेत् । एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते। सर्चदेहचरः शोथः स कष्टः सानिपातिकः॥” स्वेदैत्यादि। मांसाटते वाते स्वेदादयो हिताः। अस्थिमज्जस्थे वाते महास्नेह उक्त एव हितः। रेतसाढते वाते पूवमेव शुक्रस्ये यदयदुक्तं तद्धितम् । अन्नाटत इत्यादि। तस्यानस्योल्लेखो वमनम् । मूत्रलानि मूत्रकारीणि। एरण्डेत्यादि। एरण्डतैलं भेदिनो विरेचका वस्तिस्नेहाः । महास्नेह इति चतुःस्नेहः अवैवोक्तः। पूर्ववद् तसावृत इति शुक्रस्थ वाते या क्रिया पूर्वमुक्का सा रेनसावृतेऽपि वाते कार्या। उल्लेख इति उल्लेखनं वमनम्। मूतलानीति मूत्रवरेचनिकानि । स्वस्थानेत्यादि स्वस्थानस्थो यस्मात् स्थानोपबहणाद बली दोषो भवति तस्मात् स्वरौषधैर्जयेत् ।
For Private and Personal Use Only