________________
Shri Mahavir Jain Aradhana Kendra
३४१४
www.kobatirth.org
चरक संहिता ।
बचागोक्षुरकैरण्ड-शस्त्राकालासहाचरैः । शतावरीतामलकी - कर्कटाख्याहरेणुभिः ॥ वीरासहलर्षभक - त्रिदशाह श्व कार्षिकैः । मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च ॥ कल्कैस्तत् क्षीणवीर्य्याग्नि- बलसंमूढचेतसा । उन्मादारत्यपस्मारैरात्तींश्च प्रकृतिं नयेत् ॥ वातव्याधिहरं श्रेष्ठं तैलाग्राम मृताह्वयम् । कृष्णत्रयेण गुरुणा भाषितं वैद्यपूजितम् ॥ ५४ ॥
अमृतातलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२१
[ वातव्याधिचिकित्सितम्
रास्त्रासहस्रनयू हे तैलद्रोणं विपाचयेत् । गन्धैमवतः पिष्ठैरेला देश्चानिलार्त्तिनुत् ॥ ५५ ॥
एलादि त्रिदशाहान्तैः कार्षिकर्मञ्जिष्ठायास्त्रिकर्षेण मधुकस्य चापलेन तैः कल्कः पचेत् । अत्र श्रावणी मुण्डेरी महाश्रावणी रक्तमुण्डेरी काला कालानुसारिवा । सहा नीलझिण्टी एला पुनः सूक्ष्मैला त्रिदशाहो देवदारु ॥ ५४ ॥ अमृतातैलम् । गङ्गाधरः - रास्नेत्यादि । रास्नायाः सहस्रपलस्य दशद्रोणे जले पाकात् पादावशेषे नि हे अमृतात लोक्तैरेलाई मवतैश्च श्वेतवचागन्धैश्च तैलद्रोणं विपाचयेत् । तदनिलार्त्तिनुत् ।। ५५ ।। रास्नातैलम् ।
चक्रपाणिः - अमृताया इत्यादौ श्रावणी बृहन्मुण्डी, काला सारिवा, त्रिदशाह्नः देवदारु ॥५४॥ चक्रपाणिः1:- रास्नासहस्रपलस्य निथ्यू है । हैमवतैरिति हिमालयभूतैः । ऍलादेरिति अमृताद्यतैलोक्कैः एलामांसीनतेत्यादिनोक्तैः ॥ ५५ ॥
वीरांशल कि मुस्तत्व- पसर्पभ कबालकः । सहेलाकुङ्क मस्पृक्का- विदशाहश्च काषिकैः ॥ इष्टि पाठान्तरम् ।
For Private and Personal Use Only