________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः] .
..
२६श अध्यायः ] . चिकित्सितस्थानम्। ३३६५
कतकस्य फलं शङ्खः सन्धवं वाषण सिता। फेनो रसाञ्जनं क्षौद्र विडङ्गानि मनःशिला ॥ कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहति । तिमिरं पटलं काचं मलञ्चाशु सुखावती ॥ १२३ ॥
मुखावती वर्तिः। त्रिफला कुक्कुटाण्डत्वक् काशीशमयसो रजः। नीलोत्पलं विड़गानि फेनश्च सरितां पतेः॥ आजेन पयसा पिष्टा भावयेत् ताम्रभाजने। सप्तरात्रं स्थितं भूयः पिष्टा क्षीरेण वर्तयेत् ॥ एषा दृष्टिप्रदा वतिरन्धस्याभिन्नचक्षुषः । नेत्राञ्जनेन विधिना भिषजा संप्रयोजिता ॥ १२४॥
दृष्टिमदा वतिः। वदने कृष्णसर्पस्य निहितं मासमञ्जनम् ।
ततस्तस्मात् समुद्धृत्य सुशुष्कं चूर्णयेद् बुधः॥ शौकरी दंष्ट्रा शूकरस्य दंष्ट्रा। कण्टकं शाल्मल्याः, तिमिरादिषु एतरुचूर्ण शुभमञ्जनमेवञ्चेषां वर्तिरुत्तममञ्जनम्। कतकस्येत्यादि। कतकं जलशोधनफलं निम्मेलीति लोके। शङ्खः शङ्खनाभिः। फेनः समुद्रफेनः। कतकफलादीनि जलेन पिष्टा वत्तिः कार्या। सुखावती वर्तिः ॥१२३॥
गङ्गाधरः-त्रिफलेत्यादि। काशीशं धातुकाशीशं सरितां पतेः फेनः समुद्र. फेनः। आजेनैव पयसा सप्तरात्रं ताम्रभाजने भावयेत्। भूयश्चाजेन क्षीरेण पिष्ट्वा वर्तयेत्। दृष्टिप्रदा वर्तिः ॥१२४ ॥
गङ्गाधरः-वदन इत्यादि। कृष्णसपस्य वदने रसाञ्जनं मासमेकं निहितं
లని
For Private and Personal Use Only