SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ] चिकित्सितस्थानम् । २३३७ जानीयाद गोनसीं गोनसाकृतिम् ॥ सक्षीरां रोमशां मृद्व रसनेक्षरसोपमाम् । एवंरूपरसाञ्चापि कृष्णकापोतिमादिशेत् ॥ कृष्णसर्पस्वरूपेण वाराहीकन्दसम्भवा । एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा ॥ छत्रातिच्छत्रे पूर्व व्याख्याते । कन्या च नारीणामौषधिसंज्ञायां व्याख्याता । करेणुः सुबहु - क्षीरा कन्देन गजरूपिणी । हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपणि नी ॥ अजा व्याख्याता ॥ श्वेतां विचित्रकुसुमां काकादन्याः समक्षपाम् । चक्रकामोषधीं विद्याज्जरामृत्युविनाशिनीम् ॥ मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः । आदित्यपर्णिनी शे या सदादित्यानुवर्त्तिनीति पूर्व्वमुक्ता ॥ ब्रह्म सुवर्चला च व्याख्याता ॥ पुष्पैर्नीलोत्पलाकारैः फलैचाञ्जनसन्निभैः । श्रावणी महती या कनकाभा पयखिनी । श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा । गोलोमी चाजलोमी च रोमशैः कन्दसम्भवैः । हंसपादीव विच्छिन्नैः पत्रैर्मलसमुद्भवैः । अथवा शङ्खपुष्प्या च समाना सर्व्वरूपतः । वेगेन महताविष्टा सर्प निम्मकसन्निभा । एषा वेगवती नाम जायते ह्यम्बुदक्षयें || सप्तादौ सर्परूपिण्यो या घोषध्यः प्रकीर्त्तिताः । तासामुद्धरणं कार्य्यं मन्त्रेणानेन सर्व्वदा । महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै । मन्त्रेणानेन मतिमान् सर्व्वानप्यभिमन्त्रयेत् ॥ अश्रदधानैरलमैः कृतघ्नैः पापकर्म्मभिः । नैवासादयितु शक्याः सोमाः सोमसमास्तथा । पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः । निहितं सोमवीर्य्यासु सोमे चाप्योषधीपतौ ॥ एषां प्रायेण प्राप्तिस्थानं पूर्व्वमूक्तम् । गोलोमी चाजलोमी च महती श्रावणी तथा । वसन्ते कृष्णसर्पाभा गोलोमी च प्रदृश्यते ।। कौशिकीं सरितं तीर्त्वाञ्जयन्त्यास्तु पूर्व्वतः । क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम् ॥ विशेया तत्र कापोती श्वेता बल्मीकमूर्द्ध सु । मलये नलसेतौ च वेगवत्योपधि वा । कार्त्तिक्यां पौर्णमास्याश्च भक्षयेत् तामुपोषितः । सोमवच्चात्र वर्त्तेत फलं तावन्च कीर्त्तितम् ॥ रसा- धनाधिकारस्तु न सप्तानां पुंसाम् तदुक्तं सुश्रुतेन - अथ सप्त पुरुषा रसायनं नोपयुञ्जीरन् । तद् यथा - अनात्मवानलसो दरिद्रः प्रमादा व्यसनी पापकृ भेषजापमानी चेति । सप्तभिरेव कारणर्न सम्पद्यते । अशानादनारम्भादस्थिरचित्तवाद दारिद्रादनायत्तत्वादधर्म्मादौषधालाभाच्चेति ॥ ८ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy