________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः
AA
२४श अध्यायः] चिकित्सितस्थानम् ।
३२५७ धान्यनागरतोयं वा दधिमण्डमथाऽपि वा। अम्लकाञ्जिकमण्डं वा शुक्तोदकमथापि वा ॥ कर्मणा तेन सिद्धेन विकार उपशाम्यति। मात्राकालप्रयुक्तेन बलं वर्णश्च वर्द्धते ॥४७॥ रागपाडवसंयोगविविधर्भक्तरोचनैः। पिशितैः शाकपिष्टान्नैः क्लिप्तैगोधूमशालिभिः ॥ अभ्यङ्गोत्सादननानैरुष्णैः प्रावरणैर्घनैः । घनैरगुरुपकैश्च धूपैश्चागुरुजैर्घनैः॥ नारीणां यौवनोष्णानां निर्दयरुपगृहनैः। श्रोण्यूस्कुचभारैश्च संरोधोषणसुखप्रदैः॥ शयनाच्छादनैरुष्णरुष्णैश्वान्तर्य है। सुखैः। मारुतप्रबलः शोघ्र प्रशाम्यति मदात्ययः ॥ ४८॥ मदा खजूरमृद्वीका-परूषकरसैर्युतम् ।
सदाडिमरसं शीतं सक्तुभिश्चावचूर्णितम् ॥ भक्तनेत्यादि। दधिमण्ड दधिमस्तु । अम्लकाञ्जिकमण्डमम्लोभूतका जिकस्योपरितनभागः। मात्राकालप्रयुक्तन तेन यथोक्तेन कर्मणा विकारो वातमदात्ययः॥४७॥ ' गङ्गाधरः-रागपाड़वेत्यादि। अगुरुपकैर्घनैर्घनघृष्टैः। अगुरुजैर्घनैनिविड़े पैश्च। यौवनोष्णानां नारीणां श्रोण्यादिभारैः संरोधोष्णतया सुखपदैनिदे यैरुपगृहनादेरुपगूढीकरणः मारुतप्रबलो मदात्ययः शीघ्र प्रशाम्यति ॥४८॥ - गङ्गाधरः-मद्यमित्यादिना पित्तमदात्ययचिकित्सितमाह-खजरादिरस. युतं मद्य शीतं पैष्टिकं सदाडिमरसं सक्तभिरवचूर्णितं म्रक्षितं पित्तमदात्यये प्रलेपमिति यावत्। अगुरुपकै रिति अगुरुलेपः। घनैरिति बहलैः। संरोधोष्णसुखावहैरिति संरोधजनितोष्मणा सुखकारकः ॥ ४२-४८॥
* यवगोधूमशालिभिरिति पाठान्तरम् ।
For Private and Personal Use Only