________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः] चिकित्सितस्थानम् । ३२४५
रतिविषयसंयोगे प्रीतिसम्भोगवर्द्धनम् । अपि प्रवयसां मद्यमुत्सवामोदकारकम् ॥ २२ ॥ पञ्चवर्थेषु काम्येषु या रतिः प्रथमे मदे। यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ॥. बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च। विश्रामो जीवलोकस्य मद्य युक्त्या निषेवितम् ॥ २३ ॥ अन्नपानवयोव्याधि-बलकालत्रिकाणि षट् । ना दोषान् त्रिविधं सत्वं ज्ञात्वा मद्य पिबेत् सदा॥ एषां त्रिकाणामष्टानां योजना युक्तिरिष्यते।
यया युक्त्या पिबन्मयं मद्यदोषने युज्यते ॥ पीतं मद्य हर्षादिकं करोति, तथाशु मदसुख पदादि भवति। प्रवयसा यूनाम् ॥२२॥
गङ्गाधरः--पञ्चस्वर्थेषु शब्दादिषु यूनां वृद्धतमानां वा प्रथमे मद या रतिस्तस्या रतेरुपमा भुवि नास्ति। युक्या निषेवितं मद्य बहुदुःखातादनरस्य विश्रामः॥२३॥
गङ्गाधरः-मद्यपाने का पुनयुक्तिभवतीत्यत आह-अन्नेत्यादि। ना मद्य पिपासुः पुमाननादीनष्टो त्रिकान् ज्ञाखा मद्य पिवेत् । मद्यपानऽष्टानां त्रिकाणां योजना युक्तिरिष्यते। त्रीण्यन्नानि अशितखादितलीहानि पार्थिवा. प्यतैजसानि गुरुलघुमिश्राणि शीतोष्णमिश्राणीत्येवमादीनि। तथा त्रीणि प्रबाधकम्' इति हेतुविपरीतार्थकारिताप्रभावाद इत्यर्थः । रतिविषयसंयोगे प्रीतियोगदन मिति विषयाणां शब्दादीनां संयोगे प्रीति संयोगञ्च वर्द्धयति । पीतमद्यः यदा विषयः शब्दादिभिः संयुज्यते तदा तेष्वपि प्रीतिमान् भवति । प्रीतश्च सुखाकसी सन् पुनस्तेन स्युज्यते। प्रवयसामिति वृद्धानाम् । उत्सवः औत्सुक्यम् । आमोदो हर्षः ॥ २२ ॥
चक्रपाणिः-- ननु विषयः स्वभावादेव प्रीतये भवति। तत् किं मधे न हत् क्रियते इति अशिङ्कय प्रथममदस्य विशिष्टरतिकर्तृत्वमाह-पञ्चस्वित्यादि। रतिश्चह अत्यर्थसुखजनकत्वात् । विश्राम इति दुःखादिशमहेतुः। जीवलोक इति जीवमानलोकः ॥ २३ ॥
चक्रपाणिः-युक्या निषेपितमित्यत्रोक्ता मद्यपाने युक्तिमाह-मनपाने यानि । तत्रान्नं विविध वातपित्तकफकरम् । एवं पानमपि विविधम्। बाल्यादिभेदाद वयोऽपि त्रिविधम् । व्याधिरपि
४०७
For Private and Personal Use Only